________________ नि:शेषसिद्धान्तविचार-पर्याये | जग्ग. 1 | विगि०३ आइयण 27 // | 27 // 27 // 7 // 4aa जयण अजयण पत्तभू अपत्तभू दुजायण चउजा० अजी० बारजी० 8 ' ऽनव० पा० स्य आएज न य पच्छित्तं' आपिबेत् न च प्रायश्चित्तं / 'निव्वेसवुद्धीए नि:काशनबुद्ध्या / अन्येषामर्थपौरुष्यां शिष्यं व्यापारयति इत्यर्थः / 'अत्थपोरसीए सीसं वावारिता' इत्यस्यावि हि / कप्पागो-अनुष्ठानकारापकः / 'मायाणुयवोदसरिच्छा' अज्ञाः / 'अणोभट्ठ' अमग्गियं / 'उच्चउण्हे' उच्चे दिने / अहहे.........यगे वा अद्धसीसी। भाष्ये 'मइलकुचेले' इत्यादि गाथायां साणो-मन्दपादो नरः शुष्क(क्ल)पादो बा। काणिट्टघरे वा...विते इत्यर्थः। चोप्पगसमीवाओ-हेरिकात् / 'तवस्सिणो वि गव्वं' तपस्विनोऽपि गर्वन् / केवगा-रूपका: / 'भइ भत्तं' मूल्यम / 'सूयगेहिं' पिशुनैः / अहिन्नवसा खली वंझा वा' इति, खलीव खडीपर्यायः ततः अहिन्नवसाशब्देन च खडी चंझा वा उच्यते / 'पलालखेला' नि:सारपलालम् / 'कइय' क्रयिकः / संगच्छावणेद्रव्येण समाधिकरणे / कंटामदावणियं-धूलिछड्डावणं / चीरेण बदरिय-बंधित्वा / वमला-द्रम्मा: / विटा-देवकुलिकाः। थली-देवद्रोणी / आसाढो-पढमपाउसो मतान्तरेण भण्यते / भोमोदगं-भौम जलम् / 'उभिज-बीय-सावएहिं' ति कोद्रविया चूडइल्ला: तासां