SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ निशीथचूर्णिपर्याया: चयैः / उवइगउद्देहिया / 'पडोयारो' परिग्रहः / 'सवीसइराइमासदिवसेसु' त्ति, सवीसतिरात्रिकदिनेषु इत्यर्थ: / साहगं नक्खत्तं' भव्यं / 'चंदवरिसं' अनभिवर्द्धितमासं वर्षम् / 'अहिगमासगो पडई' चटतीत्यर्थ: / 'गाहो' नरः / 'भाणगो' भंभिओ। सस्से-धान्यानि / 'हत्थप्पलावीभूओ' व्याकुल: / 'संभट्ठो' सम्भाषितः / 'अवज' त्ति, अवज्ञा / 'आवकप्पे' आपत्कल्पे ! भाष्ये 'अविगडियफलं' अनालोचितफलम् / सरसरस्स-अतिशीघ्रम् / असिएण-दात्रेण / डालीओराजिका: / भाष्ये 'नवि सिंगपंछवाला' इत्यादि गाथायां सिंगादीनि संस्थानानि / 'सुजवसनीरोगाया:' सुचारिताया नीरोगायाश्च गोः तानि रोमाणि न दृष्यानि 'सेसंगरुहाणि हाणीए' त्ति, शेषाङ्गरुहाणां हानि: घोटनं कार्यमिति गाथार्थ: / वन्भामगा-हिण्डका: / 'पदुप्पाइंति' पश्यन्ति / वासकप्पं-गलइकम्बल इत्यर्थ: / 'समप्पावणियं' समाप्त्यर्थम् / 'छिन्नाच्छिन्नद्धाण' त्ति, छिन्नः-परिमितः, अच्छिन्नो-महीयान् / 'भट्टिमाइयासु' भटि: रज्जकद्रव्यविशेषः / 'वालिभद्दगंडियाए' त्ति, वृक्षधिशेषः / 'कारणे न निग्गया'.न / 'उमंत्थग पणग' त्ति, पश्चात् / ललकं-घोरम् / काहावणा-द्रम्मा: / 'उन्भामगखेत्तं तमि' त्ति, विहारक्षेत्रे / 'विहरते चेव भायण' त्ति, विहारं कुर्वाणः / पुव्वदारिय' पूर्वदिकद्वारकम् / 'असिव अवणयणेण' अशिवापनयेन / कुवोसहाइया -कुपोषधादि / थलीसु-देवद्रोणीषु / 'खाउसयाए' बलिष्ठया / 'कोवेणयबिइजा' कौपीनद्वितीया:-कच्छोटकद्वितीया इत्यर्थः / 'पजालिय विज्झावणे' उज्झवणे / 'हारितिगराइणो' अपहरर्तृराज्ञः / 'लोलगें काउं' निगोलकान् पिण्डकान् / मत्तगा वट्ठाविया भृताः। 'अटकुलवमेत्तसमियाए' कुडवमात्रकणिक्कया / भाष्ये-'उभयपगासो पठमो आई अंते य सव्वतमो' इति-पश्चार्द्धव्याख्या-उभयपगासो
SR No.004392
Book TitleNishesh Siddhant Vichar Paryay
Original Sutra AuthorN/A
AuthorLabhsagar
PublisherJainanand Pustakalay
Publication Year1973
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy