Book Title: Nishesh Siddhant Vichar Paryay
Author(s): Labhsagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 153
________________ नि:शेषसिद्धान्तविचार-पर्याये पडिवजमाणए इत्यत्र छेदः / पुवपडिबन्ने / अवेओं वि इति छेदः / अविक्कितो हिडइ-अवक्रयन् / जया उवग्गाणि-निकटीभूता न / 'सुहुः मकाइया' एकैक पुष्पाणि / 'तिगमाईया गच्छा' इत्यादौ ज्यादयो गच्छा: पुण्डरीकस्य आसीरन् / 'संखुन्ना जेणंता' इति, संक्षुण्णानि ििलतानि अन्त्राणि येन / 'अदागं पेच्छह' त्ति पुतलक्षणं गृहस्था मणन्तीति / उब्भजी विजउ काथिली एकार्थाः / विलंबिसूरे-अस्तमने / ओवियभोजनं-संसट्ठं / पिह सोयाणि-पृथक्शौचानि। पिउडंउझं / 'सेसएसुं च' त्ति / घए ममि मंसे ये अवयवाः। घयघट्टीतापितघृतकिट्टम् / सूमालिय-साण्ही / खा नु-वितर्के / मुड्डुयरेबृहदुदरः बहुभक्षको वा 'पडिणीए न ते जिणे' न ते साधुं जयन्ति / सज्जणं-मष्टीकरणम् / 'जत्थ साहुनिस्सा नत्थि' निश्रा-यथा-अयं प्रदेशो गुरूपविशनार्थमित्यादि / पिठंततंतूहि-अपानतन्तुभि: / फासुण विपजिओ-प्रासुकेन पायित: / सत्थुनिमित्तं-शास्तृनिमित्तम् / जीयमणुयत्ती जीतं-आचरितम् / भाष्ये 'सो पुरिसा तं वनं' तां वा पंक्ति अन्यां वा / निक्वेसगबुद्धीए-निःसारणबुध्या / बद्धपलालिओ-बहुभाषकः / अत्थबोद्दो-आगमार्थमूर्खः / अह हिरिया नामंत मो-हिया समन् 'पन्नत्ते समाणे प्रगुणीभूते सति / वाहिज्जति कंटगमद्दावणं धूलिझाडावणं / भइए भणिया वृत्तिः / असइवेकणा कणिका / गिलापनिमित्तं तो सन्नं-संकेतम् / लोगप्पायणं-लागप्रत्यायनम् / 'रोगविहि' त्ति, रोगविधिं वाचयन् / केवडिए-रूपकान् / भाष्ये 'सूयगा वा हेरिका वा भवेयुः / अंतरपल्ली-पर्यन्तपाटकः / वसभगामी-मुख्यग्रामः, पडिवसभा-आसन्नवत्तिलघुग्रामा: / भाष्ये ‘पच्चंगिरो' सलोद्रचोर / भाष्ये 'णतनिमंतण' त्ति, नंतं वस्त्रम् / दुक्खणओ-व्याकुलः / सो य अंतोलित्तो मात्रकः / जमलमाइसरिसी-पुत्रयुगलमातृसदृशी। छुद्धं

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188