Book Title: Neminath Mahakavyam
Author(s): Kirtiratnasuri, Satyavrat
Publisher: Agarchand Nahta
View full book text
________________
नेमिनाथमहाकाव्यम् ।
। १५७
४८, स्वरूपमावेदयतीह पूर्व वाह्य व चेष्टा किल सज्जनस्य । १०.४० ४६. विरहय्य निजा. स्वधर्मिणीनहि तिष्ठन्ति विहगमा अपि । ११.२ ५०. अथवा सरिता पतिनिजा स्थितिमुज्झनिह केन वार्यते । ११.५ ५१. परिगृह्य परस्य वस्तु यन्नहि धीरा' प्रविशन्ति गह्वरे। ११.९. ५२. नियत दुर्वलघातको विधि. । ११.१०. ५३. विजहाति मरु यदम्बुद, स हि दोषो मरुदुभंगत्वज । ११ ११. ५४ किं किं न भवेच्छरीरिणा प्रतिकूले हि विधौ शुभेतरत् १५११.१३, ५५ फलित कम्य समस्तमीहितम् । ११.१४.
सुखबोध्यो हि विगारदो जन. । ११.१६. ५७ शुद्धिनं तपो विनात्मनः । । १२३ ५८ रिपवस्तरवश्च दुर्द्धरा ननु पश्चाद् दृढवद्धमूलका । ११२८. ५६ मनिहत्य रिपून् स्वगवंतो गतचिन्तो निवसेन्नपोऽत्र य ।
सविले स्वपितीह मूढ पी. म परिक्षिप्य हविहुताशने ।। ११.३०, ६०. नहि कार्या हितदेशना जडे । ११.४८. ६१. प्लवगम्य पराभवो ध्रुव मृगनाथे मरणकहेतवे । ११.५३
बलिनो खलु मानशालिनो विषहन्ते न रिपो. पराभवम् । ११५६. ६३ प्रथम वहुश प्रवुध्यते मन आगामि शुभाशुभ कदा । ११.६६. ६४ गहन ननु देवचेष्टितम् । ११ ७१. ६५ ननु धीर क्रियते द्विपज्जय. । ११७६. ६६ नियत सत्त्ववशा हि सिद्धय. । ११.६७ः ६७ न हि धर्मकमणि सुधीविलम्बते । १२२. ६८ सुकृतैर्यशो नियतमाप्यते । १२७. ६९. अतिभूपणाद् भवति नीरसो यत. । १२ १०० ७०. सुकृत सदैव करणीयमादरात् । १२४४,
६२.

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245