Book Title: Neminath Mahakavyam
Author(s): Kirtiratnasuri, Satyavrat
Publisher: Agarchand Nahta

View full book text
Previous | Next

Page 239
________________ नेमिनाथमहाकाव्यम् ] [ १६५ सर्ग श्लोक १ ४७ प 1 < न भेतव्य त्वया न मन्दोऽत्र जन नरेन्द्रनागेन्द्रसुरेन्द्रचन्द्र नवस्वतीतेपु । नानाश्लेपरसप्रौढा नामवर्णाविभेदेऽपि . निजाननाम्भोरुहमौरभ निद्रासुख समनुभूय निपतन् महमा । नियत सकलार्थसिद्धय निवेद्यात्मानमेव तिवेश्य तत्र निष्कलकेन्दुलेखेव निशम्यता यादवराज निस्पृहोऽपि नीलरत्नकलिता नीलश्मकर्णाभरणावलीढा नृत्यहेतुर्मयूराणा नपविशाल नृगोऽथ पूरयामाम । नेतर्न ते नेनुमल hors नेपथ्य कलयन्नपूर्वरचन F) नेमिस्तदा नेमे रम्या - नैमित्तिकाना सर्ग श्लोक ४ १५ न्यायबुद्धिमतो १ १७ १० ५० पक्वान्नभेदान् ३ २४ पतितरपि १ ३ पयोदनाद ९ २३ परनिन्दनतत्पर २ २१ परममौम्यगुणो २ ५४ परमा विलोक्य ११ १६ परमैश्वर्यमौन्दर्यरूपमन्या ११ १८ परमोग्रतप ४ १६ पराक्रमाकान्तममस्त शत्रु ५ ३३ पराऽञ्जयित्वा परा प्रभो परिगृह्य तव परिणामहित वचो परितो द्विषता परमील्य ततो परिवृत्य दिनक्षपे २ ५९ परिस्खलत्ककणचालहस्ता ७ ३३ परिहृतपरजन्माहार १२ ३१ परिहृत्य वाहनमय १० ह पर प्राज्ञति १० ४८ पर स्वपिनरी १ ५ पवमानचचलदलं ३ २५ पापान पदीमान् १० १८ १० १६ ११ ४३ ११ ३६ ११ ३४ ११ ५७ ११ १७ ६ ५६ m १२ १७ aw on or a wax १२६ ५ ४७

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245