Book Title: Neminath Mahakavyam
Author(s): Kirtiratnasuri, Satyavrat
Publisher: Agarchand Nahta

View full book text
Previous | Next

Page 229
________________ नेमिनाथमहाकाव्यगता सुभाषितनीवी १ शिक्षितो हि शुको जल्दपि तिर्यड नृभाषया । १.८. २. मम्बासप्रसराभिस्तु को वा स्त्रीभिर्न खण्डित. । ११५ ३ केवलोऽपि वली सिंह किं पुन! टकपढ । १४८, ४. अभ्यागतेपु प्रतिपत्तिवैदिनो खल्वोचिती न स्खलयन्ति कुत्रचित् । २ ३१. ५ परश्रिय द्रष्टुमशक्नुवत्तमा भवन्त्यजन्न लघवो ह्यवाह मुखा । २४०. ६. ही प्रेम तद्यद्वशतिचित्त. प्रत्येति दुःख सुखरूपमेव । २४३. ७ सन्तो हि शत्रुष्वपि पथ्यकारिण । २४४ ८ मनोहर केवल इन्द्रनील पुन. मुवर्णोपरि सनिवेशी । ३४ ६. विचार्य वाच हि वदन्ति धीरा. । ३ १८. १० इप्ट यदिष्टाय निवेदनीयम् । ३ २६. ११. कुत्रापि कि निमंलपुण्य माजा सम्पद्यते नात्र समीहितोऽयं । ३ ३४. १२. महात्मना जन्म जगत्पवित्र केपा प्रमोदाय न जाघटीति । ३.३८. १३. कि स्यु सुमेरुपण्डेषु सर्वे वृक्षा. सुरद्रुमा ? ४.१४. १४. विपद्यप्युपकुवन्ति पूतात्मानो हि निश्चितम् । ४.२३. १५ नून सुमनसा लोके परार्थकफला गुणाः । ४ २६ १६. पुण्याविकानाममरा हि भृत्या । ४४३. निश्चित हि परमद्धिहेतवे जायतेऽधिकगुणस्य सगम. । ४४६. ६ १८. रिद्रेपु नून प्रहरन्ति वैरिण । ५२. १६ समागते हि व्यसने विवेकी धैर्यावलम्ब विरल. करोति । ५५. २०. निन्दन स्वपाप गुरुपादमूले मुक्तो भवेत्तेन यतः शरीरी । ५.१६. २१. उच्चा स्थितिर्वा क्व भवेज्जडानाम् । ६ १३.

Loading...

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245