Book Title: Neminath Mahakavyam
Author(s): Kirtiratnasuri, Satyavrat
Publisher: Agarchand Nahta

View full book text
Previous | Next

Page 230
________________ २६. ३३. १५६ ] [ नमिनाथमहाकाग्यम् २२. गुणोत्तमाना विहिता हि सेवा फलं जडेन्योऽपि ददाति सद्य. । ६.१४: २३. आहन्यमाना अपि किं गभीरा. कदापि कुत्रापि सर रसन्ति । ६ १६ २४. स्थान पवित्राः क्व न वा लभन्ते । ६ १६. २५. अग्रेऽपि हस कमनीयमूर्तिहमाम्बुजातः किमुताप्तमग.। ६ २०, किं प्रेरितो देव । शिशुर्जनन्या गिरा स्खलन्त्यापि न वक्ति नाम ।६ २७. २७. तुल्या हि तुल्येपु रतिं लभन्ते । ६.३३ ।। २८. हृष्यन्ति सिद्ध हि न के स्वकार्ये। ६ ६१. वचसा भूभुजा सिद्धि । ७ ११ परिचिते ननु सत्यपि सुन्दरे किल जनोऽभिनवे रमतेऽखिल । ८.३. सुजनता जनतापहृतो क्षमा।८ १०. अयुक्त-युक्त कृत्य-संविचारणा विदन्ति कि कदा मदान्वबुद्धयः । ८.४४. गतवतीपूजने वलपुष्टिदे भवति कस्य न दपंधनच्युति । ८ ४५ ३४. काले रिपुमप्याश्र त्सुधी १८४६. ३५. गतिविधातुर्विषमेति शंके । ०५१. ३६. सकलोऽप्युदितं श्रयतीह जनः । ८५३. ३७. मृगपतिनिवसन् विपिनान्तरेऽपि सरमानि फनानि कदात्ति किम् । ८६२ ३८. भवति तावदिमस्य करो दृढ स्पृशति यावदमुन मृगाधिप. । ८ ६२. ३६. ससारे सारभूतो य. किलाय प्रमदाजन । ६ १५ ४०. कुत्र तत्त्वाववोधो वा रागान्वाना शरीरिणाम् । ६.१६. ४१. पक्व निम्बफल वक्त्यदृष्टप्रियालुक ।६.२० ४२. अवाच्य शिष्टलोकस्य ग्रामीणजनतोचितम् । ६.२७. ४३. अविभाव्यात्मन. कष्ट पितृ न प्रीणन्ति नन्दना । ६३३. ४४. सदा सिन्धो प्रमोदाय चन्द्रो व्योमावगाहते । ६.३४. ४५. दूरे चन्द्रश्चकोराणा ज्योत्स्नंव कुरुते मुदम् । १६१. ४६. स्त्रीणामहो दर्शनलोलुपत्वम् । १० १७. ४७ पविलोल खलु कामिनीनाम् । १०.२२०

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245