Book Title: Nandisutra ke Praneta tatha Churnikar Author(s): Punyavijay Publisher: Punyavijayji View full book textPage 6
________________ નદીસૂત્રક પ્રણેતા તથા ચૂર્ણિકાર ७७ (१५) दशकालिकसूत्रअगस्त्यसिंहचूणि । अन्तः - एवमेतं धम्मसमुकित्तणादिचरण-करणाणेगपरूवणागभं नेव्वाणगमणफलावसाणं भवियजणाणंदिकरं चुण्णिसमासवयणेण दसकालियं परिसमत्तं ॥ नमः। वीरवरस्स भगवतो तित्ये कोडीगणे सुविपुलम्मि । गुणगणवइराभस्सा वैरसामिस्स साहाए ॥१॥ महरिसिसरिससभावा भावाऽभावाण मुणितपरमत्था। रिसिगुत्तखमासमगा खमा समाणं निधी आसि ॥२॥ तेसि सीसेण इमा कलसभवमइंदणामधेज्जेणं । दसकालियस्स चुण्णी पयाण रयणातो उवणस्था ॥३॥ रुयिरपद-संधिणियता छड़ियपुणरुत्तवित्थरपसंगा । वक्खाणमंतरेणावि सिस्समतिबोधणसमत्था ॥४॥ ससमय-परसमयणयाण जंथण समाधितं पमादेणं । तं स्वमह पसाहेह य इय विण्णत्ती पवयणीणं ॥५॥ ॥ दसकालियचुण्णी परिसमत्ता ॥ (१६) दशकालिकसूत्रचूणि वृद्धविवरणाख्या । अन्तः अन्झयणाणंतरं 'कालगओ समाधीए ' जीवणकालो जस्स गतो समाहीए त्ति । जहा तेण एत्तिएण चेव ........ आराहगा भवंति त्ति ॥ दशवैकालिकचूर्णि सम्मत्ता ॥ ग्रन्थाग्रन्थ ७४०० ॥ (१७) उत्तराध्ययनचूणि । अन्तःवाणिजकुलसंभूतो कोडियगणितो य वजसाहीतो। गोवालियमहतरओ विक्खातो आसि लोगम्मि ॥१॥ ससमय-परसमयविऊ ओयस्ती देहियं सुगंभीरो । सीसगगसंपरिखुडो वक्खाणरतिप्पियो आसी ॥२॥ तेसिं सीसेण इमं उत्तरायणाण चुण्णिखंडं तु । रइयं अणुग्गहत्थं सीसाणं मंदबुद्धीणं ॥३॥ जं एत्थं उत्सुत्तं अयाणमाणेण विरतितं होजा । तं अणुओगधरा मे अणुचितेउं समारेंतु ॥४॥ ॥ षट्त्रिंशोत्तराध्ययनचूर्णी समाप्ता ॥ ग्रन्थाग्रं प्रत्यक्षरगणनया ५८५० ॥ (१८) नन्दीसूत्रचूणि । अन्तः णि रे ण ग म त ण ह स दा जि या (?) पसुपतिसंखगजद्विताकुला । कमट्टिता धीमतचिंतियक्खरा फुडं कहेयंतऽभिधाण कत्तणो ॥१॥ शकराज्ञो पश्चसु वर्षशतेषु व्यतिक्रान्तेषु अष्टनवतेषु नन्द्यध्ययनचूर्णिः समाप्ता इति ॥ ग्रंथाग्रम् १५००॥ (१९) अनुयोगद्वारसूत्रचूर्णि । अन्तः चरणमेव गुणो चरणगुणो। अहवा चरणं चारित्रम् , गुणा खमादिया अणेगविधा, तेसु जो जहडिओ साधू सो सव्वणयसम्मतो भवतीति ।। ॥ कृतिः श्रीश्वेताम्बराचार्यश्रीजिनदासगणिमहत्तरपूज्यपादानामनुयोगद्वाराणां चूर्णिः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12