Book Title: Mokshmarga Prakashak
Author(s): Jawaharlal Shastri, Niraj Jain, Chetanprakash Patni, Hasmukh Jain
Publisher: Pratishthacharya Pt Vimalkumar Jain Tikamgadh
View full book text
________________ परिशिष्ट - 311 उद्धरण उद्धरण 147 147 116 172 148 170 148 147 114 115 115 282 118 117 215 201 146 163 115 161 170 116 175 183 146 214 जे दंसणेसु भट्टा गाणे जे दसणेसु भट्टा पाए जे पंवचेलसत्ता जे पाव मोहियमई जेवि पडति च तेसिं जैनमार्गरतो जैनो जैनं पाशुपतं सांख्यं जैना एकस्मिन्नेव जो जाणदि अरहतं जो बंधउ मुक्कउ मुणउ जो सुत्तो ववहारे ज्ञानिन् कर्म न जातु कर्तु णमो अरहताणं तत्वार्थश्रद्धानं तत्तद्दर्शनमुख्यशक्ति तथापि न निरर्गलं चरितुं तनिसर्गादधिगमाद्वा तपसा निर्जरा च तं जिण आणपरेण दर्शनमात्मदिनिश्चिति दर्शयन् वर्त्म वीराणां दशभिर्भोजितैर्विप्रैः दंसणभूमियाहिरा दसणमूलो धम्मो थाम्म णिप्पिवासो नाहं रामो न मे वाञ्छा निन्दन्तु नीतिनिपुणाः निर्विशेष हि सामान्य नैवं अनादिप्रसिद्धद्रव्यकर्मसम्बन्धस्य पद्मासनसमासीनः पंडिय पंडिय पंडिय प्राज्ञः प्राप्तसमस्तशास्त्रहदयः बध्वा पद्मासन यो 114 70 221 161 बहुगुणविन्जाणिलओ भवस्य पश्चिमे भागे भावयेद् भेदविज्ञानं मग्ना ज्ञाननयैषिणोऽपि मद्यमांसाशनं रात्रौ मरुदेवी च नाभिश्च माणवक एव सिंहो ये तु कर्तारमात्मानं यैातो न च वर्धितो गं शैटा मापापते रागजन्मनि निमित्तता पर रैवताद्रो जिनो नेमिः लोयम्भि रायणीइ वरं गार्हस्थ्यमेवाद्य व्यवहारनयो नानुसतंच्यः वर्णाद्यः वा रागमोहादयो या वहारोऽभूयस्थो वृधा एकादशी प्रोक्ता सकलकारकचक्र सप्पुरिसाणं दाणं सप्पेदिट्टेणासइ सप्पो इक्कं मरणं सपरं वाधासहियं सम्माइट्ठी जीवो सम्यग्दर्शनज्ञान सम्यग्दृष्टेर्भवति नियत सम्यग्दृष्टिः स्वयमयमहं सर्वत्राथ्यवसाय सामान्यशास्त्रतो नूनं सावद्यलेशो बहुपुण्यराशी साहीणे गुरुजोगे सुच्चा जाणइ कल्लाणं 205 18 118 164 276 117 146 117 146 167 147 147 114 157 280 271 166 166 16 213 116 166 116 | 134

Page Navigation
1 ... 335 336 337