Book Title: Mitranand Mantri Charitram Author(s): Vardhamansuri, Hiralal Hansraj Publisher: Hiralal Hansraj View full book textPage 9
________________ मित्रानंद 119 11 भवद्भाग्योदयः कश्चिदयमीदृक्चमूचयः । येनाहं तव भर्तापि भृत्यद्भवामि तेऽग्रतः ॥ २९ ॥ किं त्वसावियती भूतिर्बभूव भवतः कुतः । इत्युक्तो भूभुजा मन्त्री स्वचरित्रम चीक थत् ॥ ३० ॥ अर्थः- परंतु तमोने आ आटली समृद्धि क्यांथी प्राप्त थइ एम राजाए पूछवाथी ते मंत्रीए पोतानुं वृत्तांत कही संभळाव्युं. ३० अथ विस्मयविस्मेर नेत्रपत्रजनेचितः । मित्रानन्देन सानन्दः पृथ्वीन्दुः प्राविशत्पुरम् ||३१|| अर्थः- पछी आर्यथी विकस्वर थयेलां नेत्रोवाळा लोकोथी जोवाएला ते राजा आनंदधी ते मित्रानंद मंत्रीसहित नगमां दाखल थयो. ॥३१॥ उपायैः फलितं श्रीभिर्मणिमाहात्म्यतोऽधिकम् । ववृधे च नरेन्द्रेण मन्त्रिगो मैत्र्यमद्भुतम् ||३२|| अर्थ:- पछी ते मणिना प्रभावनी उद्यम अने लक्ष्मीथी अधिक फलद्रुप थयेली ते राजासानी मंत्रनी मित्राइ आश्चर्यकारक रीते वृद्धि पामवा लागी ॥ ३२ ॥ कदापि भानुभूपेन सहोत्तंसितसंसदम् । आरादारामिकोऽभ्येल तं धर्मज्ञं व्यजिज्ञपत् ॥ ३३ ॥ अर्थः- पछी एक दिवसे ते भानुराजासहित राजसभाने शोभावता एवा ते धर्मिष्ट मंत्रीनी पासे वनरक्षक मालीए तुरत आवीने कां के, ॥३३॥ दिष्टया वर्धसे स्वामिनङ्गी धर्म इवागमत् । मुनिः सुमन्धरो नाम ज्ञानी लीलावनीं तव ॥ ३४ ॥ अर्थ :- हे स्वामी ! आजे (हुं आपने ) आनंदथी वधामणी आधुं हुं के, देहधारी धर्मसरखा सुमंधर नामना ज्ञानीमुनि आपना aisaani पधार्या छे. ||३४|| 6-%*-* चरित्रं 116 11Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18