Book Title: Mitranand Mantri Charitram
Author(s): Vardhamansuri, Hiralal Hansraj
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 10
________________ मित्रानंद ॥८॥ RA% SUCH A प्रीत्याथ तस्मै दत्वाङ्गभूषणानि क्षणेन सः। जगामारामजगतीं जगतीपतिना समम् ॥३५॥ अर्थ:-तेज वखते आनंदथी तेने शरीरपरना आभूषणो आपीने क्षणवारमांज ते मित्रानंदमंत्री राजासहित ते बगीचानी | भूमिमां गयो. ॥३॥ - मुनि नेत्रामृतं नेत्ररापीय नृपमन्त्रिणौ । नत्वाथ न्यविशेतां तौ पातुं कर्णामृतं वचः ॥३६॥ __ अर्थः-मछी ते राजा तथा मंत्री, नेत्रोने अमृतसमान एवा ते मुनिराजने नेत्रोवडे जोइने, तथा नमीने, कर्णोमां अमृत समान, एवी तेमनी वाणी सांभळवाने बेठा. ॥३६॥ मुनीशं देशनान्तेऽथ पप्रच्छ पृथिवीपतिः। धन्यस्य कथमस्यामन्विपत्कालेऽपि संपदः॥३७॥ अर्थः-पछी धर्मदेशनाने अंते राजाए ते मुनिराजने पूछ्यु के, आ भाग्यशाली मंत्रीने आपत्तिसमये पण संपदा केम प्राप्त थइ? ३७ । ___ अथाचष्ट मुनिः स्पष्टविभवा भुवि भाति पूः। धन्यभारच्युतेव द्यौः पद्मनेत्रेति विश्रुता॥३८॥ ___ अर्थ:-त्यारे ते मुनिराजे कह के, प्रगट वैभवाळी, तथा भाग्यशालीओना भारथी जाणे नीचे आवी पडी होय नही ! एवी | देवलोकसरखी "पद्मनेत्रा' नामनी प्रसिद्ध नगरी पृथ्वीपर शोभे छे. ॥३८॥ तत्रादित्य इति क्षमापस्तत्प्रसादास्पदं धनी । श्रेष्ठी सुदत्त इत्यासीजिनधर्मधुरन्धरः ॥ ३९ ॥ अर्थ:-ते नगरीमां आदित्यनामनो राजा हतो, ते राजानी कृपाना स्थानरूप, तथा नैनधर्मीओमा अग्रेसर सुदत्तनामे धन| वान शेठ हतो. ॥३९॥ पदा२७॥ 9 - --- CASSA-% CE

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18