Book Title: Mantraraj Guna Kalpa Mahodadhi
Author(s): Jinkirtisuri, Jaydayal Sharma
Publisher: Jaydayal Sharma
View full book text
________________
श्रीमन्त्रराजगुणकला महोदधि ॥
यदोत्तरामुखः कुर्यात्, साधको देवपूजनम् ॥ तदा याम्यान्तु वायव्यां गत्त्वा कुर्यात्तु संस्थितिम् ॥४॥ दक्षिणाद्वायवीं गत्वा दिशं तस्माच्च शाम्भवीम् ॥ ततोऽपि दक्षिणं गत्वा, नमस्कारस्त्रिकोशवत् ॥५॥ त्रिकोणो यो नमस्कारः, त्रिपुराप्रीतिदायकः ॥६॥ दक्षिणाद्वायवीं गत्वा, वायव्यात् शाम्भवीं ततः ॥ ततोऽपि दक्षिणं गत्वा, तां त्यक्त्वाग्नौ प्रविश्य च ॥७॥ अग्नितो राक्षसों गत्त्वा ततश्चाप्युत्तरांदिशम् ॥
,
उत्तराञ्च तथाऽऽग्नेयीं, भ्रमणं द्वित्रिकोणवत् ॥ ८ ॥ षट्कोणो यो नमस्कारः, प्रीतिदः शिवदुर्गयोः ॥ दक्षिणाद्वायवीं गत्वा तस्माद्व्यावृत्यदक्षिणम् ॥ गत्वायोऽसौनमस्कारः, सोऽर्धचन्द्रः प्रकीर्त्तितः ॥ १० ॥ सकृत्प्रदक्षिणं कृत्वा, वर्तुलाकृतिसाधकः (१) ॥ नमस्कारः कथ्यतेऽसौ प्रदक्षिणइतिद्विजैः ॥ ११ ॥ त्यक्त्वा स्वमासनस्थानं, पश्चाद्गत्वा नमस्कृतिः ॥ प्रदक्षिणं विना यातु, निपत्य भुवि दण्डवत् ॥ १२ ॥ दण्डइत्युच्यते देवैः, सर्वदेवौघमोददः ॥ १३ ॥ पूर्ववद् दण्डवद्भूमौ निपत्य हृदयेन तु ॥ चिकेन मुखेनाथ, नासया त्वलिकेन च ॥ १४ ॥ ब्रह्मरन्ध्र ेण कर्णाभ्यां यद्भूमिस्पर्शनं क्रमात् ॥ तदष्टाङ्ग इतिप्रोक्तो, नमस्कारो मनीषिभिः ॥ १५ ॥ प्रदक्षिणत्रयं कृत्वा, साधको वलाकृतिः ( २ ) ॥ ब्रह्मरन्ध्रेण (३) संस्पर्शः, क्षितेर्यः स्यान्नमस्कृतौ ॥ १६ ॥ सउग्रइतिदेवौघै, रुच्यते विष्णुतुष्टिदः ॥ १७ ॥
१- " तिष्ठेत्" इत्यध्याहार्यम् ॥ २- "तिष्ठेत्” इति शेषः ॥ ३-" तस्य " इति शेषः ॥
( १६० )
Aho! Shrutgyanam

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294