Book Title: Manorathmay Nemijina Stotra Author(s): Amrut Patel Publisher: Z_Nirgrantha_1_022701.pdf and Nirgrantha_2_022702.pdf and Nirgrantha_3_022703.pdf View full book textPage 3
________________ Vol. III- 1997-2002 Jain Education International સંઘતિ સચિવ શ્રી વસ્તુપાલ વિરચિત.... श्रीरैवतमंडननेमिजिनस्तोत्रम् (शार्दूलविक्रीडितवृत्तम् ) श्री चौलुक्यमहीमहेन्द्रसचिवः श्रीवस्तुपालः कविजित्वा मोहनृपं विधाय विषयग्रामश्रियो वश्यताम् ॥ -अस्मिन् रैवतदैवतस्य भवने स्वात्मावबोधद्गमप्रोद्भूतैः पृथुभिर्मनोरथदलैर्बध्नाति मालामिमाम् ॥१॥ स्वान्तं रैवतमौलि रत्न ! विषयाऽरण्यान्तरे सञ्चरनीतं मोहमहोरगोग्रगरलोत्सेकेन मूर्च्छालताम् !! सद्यः शान्तरसाऽमृतप्लवमयध्यानाऽवधानाऽञ्चितैरेभिः पुण्यमनोरथैर्गरहरैर्मन्त्रैरिवोज्जीव्यते ॥ २॥ - स श्रीवतकावतंस ! भगवन् ! भावी कदा वासरः सा वा यामवती स कश्चिदमृतापूर्त्तं मुहूर्तोऽथवा ॥ यत्र त्वद् वदनेन्दुदीधितिसुधासारैर्भवेयुर्भवग्रीष्मोष्मप्रसरं निरस्य विशदप्रीतिस्पृशो मे दृशः ॥३॥ मन्थित्वा निबिडान् प्रमानिगडान् निर्भिद्य लोभार्गलां कामादीन् विनिहत्य रैवतपते ! तान् यामिकान् जाग्रतः ॥ एतस्माद् दुरपोहमोहतमसः संसारकारागृहा न्निर्गत्य त्वयि विश्वभास्वति कदा दास्ये सलास्ये दृशौ ? ||४|| मूर्च्छार्च्छलः स्मरदन्दशूकदशनैर्दुवासनासै[शै] वलै रालीढः कषितः कषायकमठैर्मग्नश्च मोहाम्भसि ॥ निर्गन्तास्मि कदा पदाम्बुजरजोमैत्रीं वस्त्रां तव प्राप्याऽलङ्कृत रैवताऽचल ! भवाऽऽवर्त्तान्धकूपादितः ॥५॥ स्वामिन् ! रैवतकाद्रिशेखर ! दुराचाराऽध्वसञ्चारिणामन्येषामसमानकल्मषमुखाऽऽलोकेन कल्माषिताः || त्वल्लावण्यसमृद्धिसिद्धिसरिति स्नानैकतानव्रताः पावित्र्यं मम विश्वपावन ! कदा सम्भावयेयुर्दृशः ||६|| श्रीमन् ! रैवतकल्पपादप ! भवग्रीष्मोष्मसन्तापितं दोषादर्शदुरीशदर्शनदवज्ज्वालाकरालं च मे ॥ देव ! त्वन्मुखचन्द्रमण्डलमहः पीयूषपानोत्सवात्क्षीबानन्दमिदं भविष्यति कदा चक्षुश्चकोरद्वयम् ||७|| विद्धो व्याधिविरोधिभिः स्मरमहाचौरेण दूरीकृत: सर्वस्वस्य (?) कषायकेशरिकुलव्यालोकनाद् व्याकुलः ॥ यातस्तात ! भवाटवीं यदुकुलोत्तंस ! श्रितो रैवतं - दुर्गं निर्गमये कदा तव पदा[ दे]ऽभ्यर्णे भटे तद् भयम् ॥८॥ For Private & Personal Use Only ૧૫૧ www.jainelibrary.orgPage Navigation
1 2 3 4 5