Book Title: Manasara on Architecture and Sculpture
Author(s): Prasanna Kumar Acharya
Publisher: Oriental Books Reprint Corporation

View full book text
Previous | Next

Page 825
________________ ORITIOAL NOTES : ORAPTER LIV. 277 50. (1) C. कुचतनै । (2) I. केकै, क. रला (3) Before line 51, C. adds the following 51 lines which apparently belong to a chapter dealing with the illustrations of the tala measures. वुष्णोषात पादपर्यंतं हारांतर शतांशकम् । उष्णोषं तु चतुर्मा नेत्रांतं तु युगांगुलं । पुटांतं वेदमा स्यात् मात्राणा मेडामं तु सीमकं । तत्सम भागानुभागं स्यात् मूगदीर्घ मुखादयं । जानुकंठ समा कुर्यात जंधा च चारुतुल्यकं । पादजानु समोच्चं स्यात देवमक्कंगमानयेत। अंगुष्ठात् पार्णिपर्यंतंतलंशो (पो) उशमात्रकं । चतुर्विंशतिमात्रं स्यात्.."सीमक......"स्यते । कूर्परं च द्विमानं स्यात प्रकोष्ठमष्टादशंगुलं । मध्यांगुलाग्रसीमांतं तलं द्वादशमात्र । काशं मुखतार स्यात् गलतारं युगद्वयं । . वत्सम बाहुमूलं स्यात् जानुविस्तार तत्समं । बाहुपर्यंत विस्तारं पडत्रिंशांगुलं तथा । कुलियारंतरं वापि विंशमा प्रशस्यते। मध्यादरतारं च पंचादशांगुलं भवेत् । थ्रोणिदेशविशालं स्यात् सप्तादशांगुलं भवेत् । नवाधिक्यं दशांगुल्यं कटिदेशे विशालकं । ऊरुमलविशालं स्यात द्वादशांगुलमिष्यते । वृरुमध्ये विशालं तु सापकंग्गुलं भवेत् । जंघामूलविशालं तु सार्धसप्तांगुलं तथा । जिह्वामध्य षडंगुल्यं विस्तारं तु युगांगुलं। . नलका गुल्फविस्तारं सत्रिपादाब्धिमात्रकं । सार्धवेदांगुलं पार्णिविस्तारंपरिकोर्तितं । पनवाधिकपंचांशं प्रपादं विस्तारं भवेत् । तलागातारं शरांगुल्यां वेदांशांगुष्ठदीर्घक। दिमानं तस्य विस्तार तारार्धमं नवविस्तृतं । तर्जन्यंगुष्ठ तत्तुल्यं दोघं विस्तारमंशकं । प्रयंगुल्यं सार्थपक्षाशं मध्यंगुल्यं च त्र(१)ये पादै ।

Loading...

Page Navigation
1 ... 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860