Book Title: Manasara on Architecture and Sculpture
Author(s): Prasanna Kumar Acharya
Publisher: Oriental Books Reprint Corporation

View full book text
Previous | Next

Page 826
________________ -278 MĀNASABA मध्यमादि कनिष्ठांत दोर्धमेव प्रस(श)स्यते । विस्तार सप्तषट्पंच यवमानमुदोरितं । तदधं च तदधं च नवविस्तारमुच्यते । बाहुमभ्यविशाले तु सप्तांशं कूपर तथा। वेदांगुल्यं प्रकोष्ठ चणिबंध व्ययंशकं । प्रियंशं सार्ड पक्षाशं पडं तलमूलां चा। तलानांतर युगांगुलं। तलदीर्घ षडंगुल्यं शेषांशं मध्यमांगुलं। सार्वपंचांगुलं दीर्घ तर्जन्यनामिकादयो। सार्धपक्कंगुला दीर्घ कनिष्ठये तत्म(द)थापि वा। मंशं षयवं सप्तपसवं चतुर्यवं कमात् । अंगुष्ठादि कनिष्ठांतं विस्तार परिकीर्तितं । स्थूलमूलं कृशाग्रं तु दुक्तमानेन योग्ययेत् । प्रये त्रिद्विभागेन नखतारं प्रशस्यते । तचतुर्मागमाधिक्यं नबताया(र)मुदाहतं । प(ये)कद्वित्रियवं वापि नवागं कारयेत सुधो। चंगुष्ठेव च द्विपर्व स्यात् त्रिपंचांचांन्यदंगुलैः । ज्ञानरेखादि रेखैच कुर्यात्तुतलमध्यमे । केशांता दलिखे सूत्रांतं भू(सु)वोर्मध्येभूवसिति । पक्षायामद्वयंगुलं तदधं तस्य विनि(स्तृतं । भू(सु)वायाम युगांगुल्यं द्वयविस्तार मागिकं । ध्यंगुलं पुटपर्यंतं नासिका विति(स्तृतं भवेत् । तदर्ध मध्यविस्तार तद, स्यात्"तदमांगुलं। 51. (1) चन्द्रवीर is apparently for छन्नवीर, see chapter L. lines 36-36° (2) C. स्यात् स्वक्षरलो, I. वर्डरक्त । 52. C. केयूरकटकटकं स्वर्ववर्ण पूरमसंयुतं । 56. C. कुर्यान व्यचलं भवेत् । 59. C. मालादि संभूच्या मूलादि संहा। 60. C. हस्ते च दिंडिकं । 66. C. कुर्यात दाराधयेत् । 71. C. लंबर। 76. I. मन्दिरा, C. मिदिरा।

Loading...

Page Navigation
1 ... 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860