________________
ORITIOAL NOTES : ORAPTER LIV.
277 50. (1) C. कुचतनै । (2) I. केकै, क. रला
(3) Before line 51, C. adds the following 51 lines which apparently belong to a chapter dealing with the illustrations of the tala measures.
वुष्णोषात पादपर्यंतं हारांतर शतांशकम् । उष्णोषं तु चतुर्मा नेत्रांतं तु युगांगुलं । पुटांतं वेदमा स्यात् मात्राणा मेडामं तु सीमकं । तत्सम भागानुभागं स्यात् मूगदीर्घ मुखादयं । जानुकंठ समा कुर्यात जंधा च चारुतुल्यकं । पादजानु समोच्चं स्यात देवमक्कंगमानयेत। अंगुष्ठात् पार्णिपर्यंतंतलंशो (पो) उशमात्रकं । चतुर्विंशतिमात्रं स्यात्.."सीमक......"स्यते । कूर्परं च द्विमानं स्यात प्रकोष्ठमष्टादशंगुलं । मध्यांगुलाग्रसीमांतं तलं द्वादशमात्र । काशं मुखतार स्यात् गलतारं युगद्वयं । . वत्सम बाहुमूलं स्यात् जानुविस्तार तत्समं । बाहुपर्यंत विस्तारं पडत्रिंशांगुलं तथा । कुलियारंतरं वापि विंशमा प्रशस्यते। मध्यादरतारं च पंचादशांगुलं भवेत् । थ्रोणिदेशविशालं स्यात् सप्तादशांगुलं भवेत् । नवाधिक्यं दशांगुल्यं कटिदेशे विशालकं । ऊरुमलविशालं स्यात द्वादशांगुलमिष्यते । वृरुमध्ये विशालं तु सापकंग्गुलं भवेत् । जंघामूलविशालं तु सार्धसप्तांगुलं तथा । जिह्वामध्य षडंगुल्यं विस्तारं तु युगांगुलं। . नलका गुल्फविस्तारं सत्रिपादाब्धिमात्रकं । सार्धवेदांगुलं पार्णिविस्तारंपरिकोर्तितं । पनवाधिकपंचांशं प्रपादं विस्तारं भवेत् । तलागातारं शरांगुल्यां वेदांशांगुष्ठदीर्घक। दिमानं तस्य विस्तार तारार्धमं नवविस्तृतं । तर्जन्यंगुष्ठ तत्तुल्यं दोघं विस्तारमंशकं । प्रयंगुल्यं सार्थपक्षाशं मध्यंगुल्यं च त्र(१)ये पादै ।