Book Title: Maharaja Kharvel
Author(s): Purnachandrasuri
Publisher: Panchprasthan Punyasmruti Prakashan

Previous | Next

Page 172
________________ पंक्ति ९ : कपरुरवे हय-गज-रध-सह-यंते सवघरावास-परिवसने स-अगिण ठिया [I] सव- गहनं च कारयितुं बम्हणानं जाति परिहारं ददाति [I] अरहतो.... व...न...गिय । सं. छाया : कल्पवृक्षान् हयगजरथान् सयन्तृन् सर्वगृहावास-परिवसनानि साग्निष्ठिकानि [1] सर्वग्रहणं च कारयितुं ब्राह्मणानां जाति पारिहारं ददाति [I] अर्हतः...व...न... गिया (?) (e) ८५वृक्षनु (सोनान ८५वृक्ष जनमi मावे छे. मने મહાદાનની કોટિમાં ગણવામાં આવ્યું છે.) અને તે સાથે ઘોડા, હાથી, સારથીઓ સાથે રથ અને અગ્નિકુંડવાળી શાળાઓ તથા મકાનોના પણ દાન દીધાં. એ દાન જેમણે સ્વીકાર્યા તેમને બ્રાહ્મણોને જાગીરો પણ આપી. અહતની ___पंक्ति १० : .....[क]. f. मान [ति] रा[ज]-संनिवासं महाविजयं पासादं कारयति अठतिसाय सतसहसेहि [1] दसमे च बसे दंड संधीसाम मयो भरध- वस- पठानं महि- जयनं.... ति कारापयति....[निरितय] उयातानं च मनि- रतना [नि] उपलभते [1] सं. छाया : .....[क] ..... मानति (?) राजसन्निवासं महाविजयं प्रासादं कारयति अष्टात्रिंशता शतसहस्रैः [I] दशमे च वर्षे दण्ड-सन्धिसाममयो भारतवर्षप्रस्थानं महि-जयनं.... ति कारयति.... (निरित्या?) उद्यातानां च मणिरत्नानि उपलभते [1] : (१०) भव्य भारत. (२।४संनिवास)-महावि०४य (नमनौ) प्रासह એમણે અડતાલીસ લાખ (પણ રૂપિયા) ખર્ચાને બંધાવ્યો. દસમે વર્ષે १3-संघि-साम (नलि.)न19२ (मेव ॥२वेत.) पृथ्वीत ७५२ વિજય વર્તાવવા ભારતવર્ષમાં પ્રસ્થાન કર્યું. જેના ઉપર આક્રમણ કરી, એનાં મણિ-રત્ન લઈ લીધાં. पंक्ति ११ : ......मंडं च अवराजनिवेसितं पीथुड गदभ- नंगलेन कासयति[f] जनस दंभावनं च तेरसवस- सतिक [] तु भिदति तमरदेहसंघातं [I] बारसमे च वसे.... हस.... के. ज. सवसेहि वितासयति उतरापथ- राजानो..... भडारा पारवे ~~~~~~~~~~~ wimminarammar १५५

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178