Book Title: Maharaja Kharvel
Author(s): Purnachandrasuri
Publisher: Panchprasthan Punyasmruti Prakashan

Previous | Next

Page 174
________________ सं. छाया : .....तुं जठरोल्लिखितानि वराणि शिखराणि निवेशयति शतवेशिकानां परिहारेण [1] अद्भूतमाश्चर्यञ्च हस्तिनावां पारिपूरम् सर्वदेयं हय- हस्ति - रत्न- माणिक्यं पाण्डय - राजात् चेदानीमनेकानि मुक्तामणिरत्नानि आहारयति इह शक्तः [1] ( 13 ) अंहरथी उपसावेला (अथवा अंधावेला) भोटा सुंदर शिखर નિર્માવ્યાંઃ તે સાથે સો કારીગરોને જાગીરો આપી. અદ્ભુત-આશ્ચર્યકારક, हाथीखो साववा-सह भवाना महाभेमां घएा हाथी-घोडा, रत्न, માણિક્ય જેવા નજરાણાં પાંડય રાજા તરફથી આવ્યાં. (પછીનો ભાગ બરાબર સમજાતો નથી.) पंक्ति १४ : ...सिनो वसीकरोति [1] तेरसमे च वसे सुपवत विजय- चक- कुमारी पवते अरहिते [य ?] प - खीण संसितेहि कायनिसीदीयाय याप झावकेहि राजभितिनि चिनवतानि वसासितानि [1] पूजाय रत-उवास- खारवेल - सिरिना जीवदेह सिरिका परिखिता [1] सं. छाया : ....... सिनो वशीकरोति [1] त्रयोदशे च वर्षे सुप्रवृत्तविजयचक्रे कुमारी- पर्वतेऽर्हिते प्रक्षीण- संसृतिभ्यः कायिकनिषीद्यां यापज्ञापकेभ्यः राज- भृतीश्चीर्णव्रता: [ एव? ] शासिताः [] पूजायां रतोपासेन क्षारवेलेन श्रीमता जीव - देह श्रीकता परीक्षिता [1] (१४) ...... खीखोने वश य. तेरमा वर्षमां पूभ्य डुमारिपर्वत उपर ( भ्यां खा से छे ते खंडगिरि - अध्यगिरि) भ्यां (नैनधर्मनुं ) विभ्यय सुप्रवृत्त छे, प्रक्षीश-संसृति-भेना ४न्म-मृत्युनी घटमाण नाश पानी छे, अयनिषीही ( स्तूप) उपर रहेनाराज, પાપ જ્ઞાપકો - (પાપ બતાવનારાઓ)ને માટે વ્રત પૂરા થયા પછી રાજસ્મૃતિ કાયમ કરવામાં આવી- અર્થાત્ આજ્ઞા અપાઈ - પૂજામાં ઉપવાસ કરીને ખારવેલશ્રીએ જીવ અને દેહની પરીક્ષા કરી (જીવઅજીવનો બોધ પ્રાપ્ત થયો). पंक्ति १५ : ..... [सु] कति - स मणसुविहितानं [नुं ? ] च सत दिसानं (नुं ? ) झानिनं तपसि - इसिनं संघियनं [ ? ] [;] अरहत निसीदिया समीपे મહારાજા ખારવેલ - INNNNN १५७

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178