Book Title: Mahamatya Vastupalnu Sahitya Mandal tatha Sanskrit Sahityama teno Falo
Author(s): Bhogilal J Sandesara
Publisher: Gujarat Vidyasabha
View full book text
________________
૨૫૨ ] મહામાત્ય વસ્તુપાળનું સાહિત્યમંડળ [ વિભાગ ૩
(२) प्रधानात्मकत्वे सति (न्या, पृ. १४४)। सांख्यैर्हि कार्य प्रकृतितत्त्वकार्यमेवाभ्युपगम्यते, ततः कार्यकारणयोस्तादात्म्येऽतीन्द्रियकारणात्मकत्वात्कार्यजातस्याप्यतीन्द्रियत्वप्रसङ्गः, वैशेषिकमते तु भेदाभ्युपगमाद यणुकस्याप्रत्यक्षत्वेऽपि तत्कार्यस्योदभूतरूपवत्त्वादिसामग्रीवशात प्रत्यक्षतोपपद्यत एव ।२६ ___ (3) प्रधानस्य विकारो महदिति (न्या, ५. १७१) । सांख्यमते हि प्रकृति म प्रधानापरपर्यायं सर्वोत्पत्तिमत्कारणं प्रथमं तत्त्वमभ्युपगच्छन्ति । तद्विकारमहत्तत्त्वं तस्य चान्तःकरणं चित्तं चेति पर्यायौ तद्विकारतत्त्वं, तत: पंचतन्मात्राणि स्पर्शनादीनि पंचबुद्धीन्द्रियाणि वाक्पाण्यादीनि पंचकर्मेन्द्रियाणि मनश्चेति । अत एव महदहङ्कारमनःसहितैर्बुद्धिकर्मेन्द्रियैस्त्रयोदशेन्द्रियाण्युपपद्यन्ते ।२७
(२) योग (१) क्लेशकर्मेति (न्या, पृ. ५८) । अविद्या-अस्मिता-रागद्वेषाभिनिवेशाः क्लेशाः, कर्माणि योगादीनि, विपाका जात्यायुदुर्भागाः, आशया धर्माधर्मसंस्काराः । संस्काराणां तु केवलानामाशयत्वे कर्मशब्देन धर्माधर्मयोरभिधानम् ।२८
(3) भीमांसा अने तेनी Anil (१) शब्दस्य हि निजम् (-या, पृ. २११) । शब्दस्य हि निजमिति वैशेषिकभट्टमते सामान्य प्रभाकरमते तु स्वरूपमेवेति ।२४
(२) अत्रैके वदन्ति (-413, पृ. २१७) अत्रैके इति स्वतःप्रामाण्यवादिनो जैनभट्टबौद्धादयः, भाट्टादयो हि ज्ञानमेव प्रमाणमाहुः, वैशेषिकास्तु ज्ञानं धूमचक्षुरादिकमज्ञानं च प्रमाणमाहुरित्यज्ञानरूपप्रमाणाभिप्रायेणाह-प्रामाण्यमेव तावदिति ।३०
(3) तत्कि स्वतो ज्ञायते (-या, पृ. २१८)। भट्टाभिप्रायेण यस्मादेव ज्ञाततादेर्शानं ज्ञायते तस्मादेव स्वकीयात्प्रामाण्यमपि ज्ञायत इत्यत्र स्वशब्दः आत्मीयवचनः बौद्धप्रभाकरमते तु ज्ञानस्य
૨૬. એ જ, પત્ર ૫૩ ૨૭. એ જ, પત્ર પ૬ २८. से ०१, ५ ७ २८. से , ५त्र ६५ 30. येन, पत्र १९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328