________________
प्रायश्चित्तम् ।
२०३
तथा अनेक प्रकार के दान, यज्ञोपवीत संस्कार, उसी प्रकार (पूर्वोक्त) देवद्रव्य आदि में वृद्धि, जातीय लोगों को भोजन, तीर्थ की मिट्टी आदि से स्नान आदि उपरोक्त सम्पूर्ण कृत्य सम्पादित कर वह शुद्ध हो अन्यथा आचार-भ्रष्ट होने से वह नाति बहिष्कृत हो जाता है।
अष्टादशानां जातीनां गृहे भोजनकारकः। प्रायश्चित्तमिदं तस्य चतुर्थास्त्वेकविंशतिः॥१३॥ एकाशनानि तावन्ति तीर्थयात्रात्रिकं तथा। . गुरुसङ्घविदां पूजा पात्रदानं तथैव च॥१४॥ कोशवृद्धिर्जातिभुक्तिर्जिनोपवीतधारणम् । तीर्थौषधिजलस्नानं सर्वं पूर्ववदाचरेत्॥१५॥ तदा शुद्धिं च संप्राप्तः पंक्तियोग्यो भवेत्स हि। अग्निपातादिमरणजन्यदोषे समागते॥१६॥ तच्छुद्धयर्थमयं दण्डः प्रोक्तश्च जिनशासने। एकभक्तानि पञ्चाशच्चतुर्थाः पञ्चविंशतिः॥१७॥ आचाम्लाश्च दशख्याताः तीर्थयात्रात्रयं तथा। साधर्मिकानां वात्सल्यत्रयं च ज्ञातिभोजनम्॥१८॥ जिनपूजास्तथा तिस्रः सत्पात्रे दानमुत्तमम्। गुरुसङ्घसपर्या च सर्वमन्यच्च पूर्ववत्॥१९॥ इति कृत्वा भवेच्छुद्धोऽन्यथा पंक्तिबहिष्कृतः। ब्रह्महत्यादिकर्तानां तच्छुद्धयर्थमयं विधिः॥२०॥ चतुर्थभक्ताः द्वात्रिंशत्पञ्चाशत् चैकभुक्तयः। आचाम्लाः वर्द्धमानाश्च गुरोरालोचना क्रिया॥२१॥ तीर्थयात्रापञ्चकं च जिनोपचितिपञ्चकम्। सङ्घपूजा गुरोर्भक्तिर्वात्सल्यं समधर्मिणाम्॥२२॥ ज्ञानमानं जातिमानं सप्तक्षेत्रे धनव्ययः। पात्रदानं भावशुद्धया विधायेति भवेच्छुचिः॥२३॥ अठारह जातियों के घर में भोजन करने वाले का प्रायश्चित्त यह है - इक्कीस चतुर्थभक्त (उपवास), इक्कीस एकाशनायें, तीन तीर्थयात्रायें, गुरु, सङ्घ और विद्वानों की पूजा, पात्रदान (पूर्वोक्त रीति से) देवद्रव्य वृद्धि, जातिभोज,