Book Title: Kuvalaymala Part 03
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 11
________________ (३०७) । एयं हि देसु लोए पुण्णं ता गेण्ह पडिभंडं ।। अह भिक्खं भमसि, ता कुणसु । 3 गेण्हसु दसण-भंडं संजम-कच्छं मई करकं च । गुरु-कुल-घरंगणेसु भम भिक्खं णाण-भिक्खट्ठा ।। 5 अण्णं च जूयं रमिय, तं एवं रमसु । संसारम्मि कडित्ते मणुयत्तण-कित्ति-जिय-वराडीए । 7 पत्तं जइत्तणमिणं मा घेप्पसु पाव-सहिएण ।। अह धाउव्वायं ते धमियं, तं पि 9 तव-संजम-जोएहिं काउं अत्ताणयं महाधाउं । धम्मज्झाण-महग्गिए जइ सुज्झइ जीय-कणयं ते ।। 11 किं च राइणो पुरओ जुज्झियं तुम्हेहिं । तत्थ वि, ओलग्गह सव्वण्णू इंदिय-रिउ-डामरेहिँ जुज्झसु य । 13 तव-कड्डिय-करवाला जइ कज्जं सिद्धि-णयरीए ।। अह मल्लत्तणं कुणसु ।। 15 संजम-कच्छं अह बंधिऊण किरिया-बलम्मि ठाऊण । हणिऊण मोह-मल्लं जय-णाण-पडाइयं गेण्ह ।। 17 किं च अंजणजुत्ती तुम्हेहिं कया, तं पि सुणेसु । संजम-दसण-जोयं-णाण-सलायाए अंजियच्छि-जुओ । 19 पेच्छसि महाणिहाणे णरवर सुर-सिद्ध-सुह-सरिसे ।। अण्णं च असुर-विवरे तुब्भे पविट्ठा आसि । तत्थ वि, 21 णाण-जलंत-पदीवं पुरओ काऊण किं पि आयरियं । विसिउं संजम-विवरे गेण्हह सिद्धिं असुर-कण्णं ।। 1) J एअम्मि, P एतं हो for एयं हि. 3) P दंसणदंड संड जमसमिई तवं करकं च ।. 5) P जूयरमियं, J एअं for एवं. 6) P कडत्ते, P कत्ति for कित्ति. 8) P धाउवायं ते धमिउं तं. 9) P धम्महा• for महा०. 10) P महग्गी जय सुज्झइ जीयक्कणयं. 11) P किं चि राइणो, P जुझिओ, J तुब्भेहिं, 12) J सव्वग्घ for सव्वण्णू , P रिओडामएहिं जुज्झसि, ] डामरेहिं जुज्झसु आ ।. 14) J मल्लत्तुणं कुणह, P मल्लणं. 15) P किरिय. 17) P किं चि अंजणजुत्तीउ, J तुब्भेहि, J सुणसु. 18) P दसणजोग्गं. 19) J सिद्धि, P सरिसो. 20) P सुह for असुर. 21) J पईवं.

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 246