________________
परिशिष्ट-2
कुन्दकुन्द-नवनीत
षड्द्रव्य-वर्णन 1 जीवा पोग्गलकाया धम्माधम्मा तहेव आगास। अत्थित्तम्हि य णियदा अणण्णमइया अणुमहता ॥
(पञ्चास्तिकाय, 4) -जीव, पुद्गल, धर्म, अधर्म, तथा आकाश ये अस्तित्व मे नियत, मनन्यमय और अणुमहान् हैं ।
अस्तिकाय का स्वरूप2 जेसि अत्थि सहाओ गुणेहिं सह पज्जएहिं विविहेहिं । ते होति अत्थिकाया णिप्पण्ण जेहिं तेल्लोक्क ॥
(पञ्चास्तिकाय, 5) -जिन्हे विविध गुणो और पर्यायो के साथ अपनत्व है, वे अस्तिकाय हैं, जिनसे तीनो लोक निष्पन्न हैं ।
अस्तिकायो का स्वभावअण्णोण्ण पविसता देता ओगासमण्णमण्णस्स। मेलता वि य णिच्च सग सभाव ण विजहति ॥
(पञ्चास्तिकाय, 7) -वे एक-दूसरे मे प्रवेश करते हैं, अन्योन्य अवकाश देते है,परस्पर मिल