Book Title: Ketlik Prakirna Laghu Rachano
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 4
________________ 98 ( शुद्ध करेली वाचना ) श्रीनाभिनन्दनजिनोऽजितशम्भवेशौ देवोऽभिनन्दनमुनिः सुमतिर्जिनेन्द्रः । पद्मप्रभः प्रणतदेवसुपार्श्वनाथश्चन्द्रप्रभोऽस्तु सततं मम सुप्रभातम् ॥१॥ श्रीपुष्पदन्त परमेश्वरशीतलो यः श्रेयान् जिनो विगतमानसुवासुपूज्यः । निर्दोषवाग्विमलविश्वजनीनवृत्ति: श्रीमानन्तभगवान् मम सुप्रभातम् ॥२॥ श्री धर्मनाथगणभृन्नतशान्तिनाथ: कुन्थुर्महेशपरमार - विमारमल्लिः । सत्यव्रतेशमुनिसुव्रत सन्नमीह (मिश्च ? ) नेमिः पवित्रभगवान् मम सुप्रभातम् ॥३॥ श्रीपार्श्वनाथपरमार्थविदन्तरेण श्रीवर्धमानहतमानविमानबोधः । युष्मत्पदद्वयमिदं स्म ( श ? ) रणं ममास्तु कैवल्यवस्तुविशदं मम सुप्रभातम् ||४|| -X----- Jain Education International अज्ञात - कर्तृक अमृतधुन लिख्यते ॥ धरनपरधुकतधरसमरधुरनादधुः षिप्रसरचक्रनिसतं कखंडैः । सतषणीसूलउन्मादपरसादसुत छोहबलपरगचुकमारचंडैः ॥ For Private & Personal Use Only July 2002 www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8