________________
98
( शुद्ध करेली वाचना )
श्रीनाभिनन्दनजिनोऽजितशम्भवेशौ देवोऽभिनन्दनमुनिः सुमतिर्जिनेन्द्रः । पद्मप्रभः प्रणतदेवसुपार्श्वनाथश्चन्द्रप्रभोऽस्तु सततं मम सुप्रभातम् ॥१॥
श्रीपुष्पदन्त परमेश्वरशीतलो यः श्रेयान् जिनो विगतमानसुवासुपूज्यः । निर्दोषवाग्विमलविश्वजनीनवृत्ति:
श्रीमानन्तभगवान् मम सुप्रभातम् ॥२॥
श्री धर्मनाथगणभृन्नतशान्तिनाथ: कुन्थुर्महेशपरमार - विमारमल्लिः । सत्यव्रतेशमुनिसुव्रत सन्नमीह (मिश्च ? ) नेमिः पवित्रभगवान् मम सुप्रभातम् ॥३॥
श्रीपार्श्वनाथपरमार्थविदन्तरेण श्रीवर्धमानहतमानविमानबोधः ।
युष्मत्पदद्वयमिदं स्म ( श ? ) रणं ममास्तु कैवल्यवस्तुविशदं मम सुप्रभातम् ||४||
-X-----
Jain Education International
अज्ञात - कर्तृक
अमृतधुन लिख्यते ॥
धरनपरधुकतधरसमरधुरनादधुः षिप्रसरचक्रनिसतं कखंडैः । सतषणीसूलउन्मादपरसादसुत छोहबलपरगचुकमारचंडैः ॥
For Private & Personal Use Only
July 2002
www.jainelibrary.org