Book Title: Kasaypahudam Part 07
Author(s): Gundharacharya, Fulchandra Jain Shastri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 481
________________ ४५४ जयधवलासहिदे कसायपाहुडे _'मिच्छत्तस्स जहण्णपदेससंतकम्मिो को होदि ? सुहुमणिगोदेसु कम्मतिदिमच्छिदाउओ तत्थ सबबहुआणि अपज्जत्तभवग्गहणाणि दीहाओ अपज्जत्तद्धाओ तप्पाओग्गजहण्णयाणि जोगहाणाणि अभिक्खं गदो। तदो तप्पाओग्गजहणियाए वडीए वडिदो । जदा जदा आउअं बंधदि तदा तदा तप्पाओग्गउक्कस्सएसु जोगहाणेसु वट्टदि हेडिल्लीणं हिदीणं णिसेयस्स उक्कस्सपदेसतप्पाओग्गं उक्कस्सविसोहिमभिक्वं गदो । जाधे अभवसिद्धियपाओग्गं जहण्णगं कम्मं कदं तदो तसेसु आगदो । संजमासंजमं संजमं सम्मत्तं च बहुसो लदो। चत्तारि वारे कसाए उत्सामित्ता तदो वेछावहिसागरोवमाणि सम्मत्तमणुपालेदृण तदो दंसणमोहणीयं खवेदि । अपच्छिमहिदिखंडयमविणिजमाणयमवणिदमुदयावलियाए जं तं गलमाणं तं गलिदं। जाधे एक्किस्से हिदीए दुसमयकालहिदिगं सेसं ताधे मिच्छत्तस्स जहण्णयं पदेससंतकम्मं । तदो पदेहत्तरं दुपदेसुत्तरमेवमणंताणि हाणाणि तम्मि हिदिविसेसे । केण कारणेण ? जं तं जहाक्खयागदं तदो उक्कस्सयं पि समयपबद्धमत्तं । जो पुण तम्मि एक्कम्मि हिदिविसेस उक्कस्सगस्स विसेसो असंखेज्जा समयपवद्धा। 'तस्स पुण जहण्णयस्स संतकम्मस्स असंखेजदिभागो । एदेण कारणेण एवं फड्डयं । दोसु हिदिविसेसेसु विदियं फहयं । एवमावलियसमयूणमेत्ताणि फहयाणि। अपच्छिमस्स हिदिखंडयस्स चरिमसमयजहण्णफद्दयमादि कादूण जाव मिच्छत्तस्स उक्कस्सं ति एदमेगं फद्दयं । "सम्मामिच्छत्तस्स जहण्णय पदेससंतकम्म कस्स १ तथा चेव सुहुमणिगोदेसु कम्महिदिमच्छिदूण तदो तसेसु संजमासंजमं संजमं सम्मतं च बहुसो लभ्रूण चत्तारि वारे कमाए उवसामेण वेछावहिसागरोवमाणि सम्मत्तमणुपालेदूण मिच्छत्तं गदो । दीहाए उज्वेलणद्धाए उव्वेलिदं तस्स जाधे सव्वं उव्वेल्लिदं उदयावलिया गलिदा जाधे दुसमयकालहिदिय एक्कम्मि हिदिविसेसे सेसं ताधे सम्मामिच्छत्तस्स जहण्णं पदेससंतकम्मं । "तदो पदेसुत्तरं । "दुपदेसुत्तरं । गिरंतराणि हाणाणि उक्कस्सपदेससंतकम्मं ति । "एवं चेव सम्मत्तस्स वि । “दोण्हं पि एदेसि संतकम्माणमेगं फद्दयौं । ''अहण्हं कसायाणं जहण्णय पदेससंतकम्म कस्स ? अभवसिद्धियपाओग्गजहण्णयं काऊण तसेसु आगदो संजमासंजमं संजमं सम्मत्तं च बहुसो लद्धृण चत्तारिवारे कसाए उवसामिदूण एइंदिए गदो। तत्थ पलिदोवमस्स असंखेजदिभागमच्छिदूण कम्मं हदसमुप्पत्तियं कादूण कालं गदो तसेसु आगदो कसाए खवेदि (१) पृ० १२४-१२५ । (२) पृ० १५६ । (३) पृ० १५७ । (४) पृ० १५६ । (५) पृ० १६२ । (६) पृ० १६३ । (७) पृ० १६४ । (८) पृ० १६६ । (६) पृ० १६७ । (१०) पृ. २०२-२०३ । (११) पृ० ,२१७ । (१२) पृ० २१८ । (१३) पृ० २४४ । (१४) पृ० २४५ । (१५) पृ० २४६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514