Book Title: Kasaypahudam Part 07
Author(s): Gundharacharya, Fulchandra Jain Shastri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith
View full book text ________________
१ पदेस विहत्तिचुरिण सुत्ताणि
पुस्तक ६
'पदेसविहत्ती दुविहा - मूलपय डिपदेसविहत्ती उत्तरपयडिपदेस विहत्ती च । तत्थ मूलपयडिपदेसविहत्तीए गदाए उत्तरपयडिपदेसविहत्तीए एगजीवेण सामित्तं । 'मिच्छतस्स उक्कस्सपदेसविहत्ती कस्स ? बादरपुढ विजीवेसु कम्मडिदिमच्छि दाउदो उदो तसकाए वेसागरोवमसहस्साणि सादिरेयाणि श्रच्छिदाउ
पच्छिमाणि तेत्तीस सागरोवमाणि दोभवग्गहणाणि तत्थ अपच्छिमे तेत्तीसं सागरोमिए रइयभवगणे चरिमसमयणेरइयस्स तस्स मिच्छत्तस्स उक्कस्सयं पदेस संतकम्मं । एवं बारसकसाय छण्णोकसायाणं । सम्मामिच्छत्तस्स उक्कस्तपदेस विहत्तिओ को होदि ? गुणिदकंम्पस्सिओ दंसणमोहणीयक्खवओ जम्मि मिच्छत्तं सम्मामिच्छत्ते पक्खित्तं तम्मि सम्मामिच्छत्तस्स उक्कस्सपदेस विहत्तिओ । सम्मतस्स वि तेणेव जम्मि सम्मामिच्छतं समत्ते पक्खित्तं तस्स सम्मत्तस्स उक्कस्सपदेस संतकम्मं । णवुंसय वेदस्स उक्कस्यं पदेस संतकमं कस्स ? गुणिदकम्मंसिओ ईसाणं गदो तस्स चरिमसमय देवस्स उकस्सयं पदेस संतकम्मं । 'इत्थवेदस्स उक्कस्यं पदेस संतकम्मं कस्स ? गुणिदकम्मंसिओ असंखेज्जवस्साए गदो तम्मि पलिदोवमस्स असंखेज्जदिभागेण जहि पूरिदो तस्स इत्थवेदस्स उक्कस्यं पदेस संतकम्मं । पुरिसवेदस्स उक्कस्यं पदेससंतकम्मं कस्स ? गुणिदकम्मंसिओ ईसाणेसु णबुंसयवेदं पूरेण तदो कमेण असंखेज्जवस्साए उaaण्णो । तत्थ पलिदोवमस्स असंखेज्जदिभागेण इत्थिवेदो पूरिदो । तदो सम्मत्तं लब्भिदूण मदो पलिदोवमहिदीओ देवो जादो । तत्थ तेणेव पुरिसवेदो पूरिदो । तदो चुदी मणुसो जादो सव्बलहुं कसाए खवेदि । तदो णकुंसय वेदं पक्खिविण जम्हि इत्थवेदो पक्खित्तो तस्समए पुरिसवेदस्स उकस्सयं पदेस संतकम्मं । " तेणेव जाधे पुरिसवेद - छण्णोकसायाणं पदेसग्गं कोधसंजलणे "पक्खित्तं ताधे कोधसंजलणस्स उक्कस्यं पदेस संतकम्मं । एसेव कोधो जाधे माणे पक्खित्तो ताधे माणस्स उक्कस्यं पदेस संतकम्मं । एसेव माणो जाधे मायाए पक्खित्तो ताधे मायासंजलणस्स उक्कस्यं पदेससंतकम्मं । एसेव माया जाधे लोभसंजलणे पक्खित्ता ताधे लोभसंजणस्स उक्कस्यं पदेस संतकम्मं ।
(१) पृ० २ । (२) पृ० ६० । (७) पृ० ६१ । (८) पृ० ६६ । (६) पृ० (१३) पृ० ११४ ।
Jain Education International
(३) पृ० ७२ । (४) पृ० ७६ । (५) पृ० ८१ । (६) पृ० ८८ । १०४ । (१०) पृ० ११० । (११) पृ० १११ । ( १२ ) पृ० ११३ ।
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514