Book Title: Karm ane Punarjanma
Author(s): Nagin J Shah
Publisher: Z_Bharatiya_Tattva_gyan_001201.pdf
View full book text
________________ 5 2 ભારતીય તત્ત્વજ્ઞાન F१.अनन्तानां कथमेकस्मिन् जन्मनि परिक्षय इति चेत् / कन्दली पृ० 687 ६७.न, कालानियमात् / कन्दली पृ० 687 18. यथैव तावत् प्रतिजन्म कर्माणि चीयन्ते, तथैव भोगात् क्षीयन्ते च / कन्दली पृ० 687 १६.योगी हि योगद्धिसिद्ध्या... निर्माय तदुपभोगयोग्यानि ...तानि तानि सेन्द्रियाणि शरीराणि, अन्त:करणानि च मुक्तात्मभिरुपेक्षितानि गृहीत्वा सफलकर्मफलमनुभवति / न्यायमञ्जरी, भाग 2, पृ०८८ 70. ईश्वरः कारणं पुरुषकर्माफल्यदर्शनात् / / ७१.न, पुरुषकर्माभावे फलानिष्पत्तेः / 72. तत्कारितत्वादहेतुः। 73. स हि सर्वप्राणिनां कर्मानुरूपं फलं प्रयच्छन् कथमनीवरः स्यादिति भावः / न हि __ योग्यतानुरूप्येण भृत्यान् फलविशेषप्रदः प्रभुणभुर्भवति / कन्दली पृ० 133 / ७४.न चाप्यनुत्पाद्य किमपि अपूर्व, कर्म विनश्यत् कालान्तरितं फलं दातुं शक्नोति; अत: कर्मणो वा सूक्ष्मा काचिदुत्तरावस्था, फलस्य वा पूर्वावस्थाऽपूर्वनामास्तीति तय॑ते। 75.. प्रमाणनयतत्त्वालोक 7.56 99. "The theory of karmic colours is not peculiar to Jainas, but seems to have been part of the general pre-Aryan inheritance that was preserved in Magadha". Philosophies of India, The Bollingen Series, XXVI (1953), p. 251 77. औपशमिकक्षायिकी भावौ मिश्रच जीवस्य स्वतत्त्वमौदयिकपारिणामिकौ च / 78. कायवाङ्मनःकर्म योगः / स आम्रवः। 78. प्रकृतिस्थित्यनुभावप्रदेशास्तद्विधयः / 10 सू० 8.3 80. तत्र योगनिमित्तौ प्रकृतिप्रदेशौ / कषायनिमित्तौ स्थित्यनुभावौ / सर्वार्थसिद्धि 8.3 81. सकषायाकषाययो: सांपरायिकेर्यापथयो / त० सू० 6.8 82. हुमो पं. दलसुख मालवणियाकृत / आत्ममीमांसा पृ० 128-131 83. कृत्स्नकर्मविप्रमोक्षो मोक्षः / त० सू० 10.2 84. आम्रवनिरोध: संवरः / त० सू० 9.2 85. एकदेशसंक्षयलक्षणा निर्जरा। ८१.स गुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचारित्रैः / त० सू०९.२ 87. हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रतम् / त० सू०७.१ 88. तपसा निर्जरा च / त० सू० 9.3 ૮૯.પં. સુખલાલજી કૃત જૈનધર્મનો પ્રાણ પુસ્તક કર્મસિદ્ધાન્ત પ્રકરણમાં ઉદ્ધત. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Page Navigation
1 ... 26 27 28