Book Title: Karm ane Punarjanma
Author(s): Nagin J Shah
Publisher: Z_Bharatiya_Tattva_gyan_001201.pdf

View full book text
Previous | Next

Page 26
________________ ભારતીય તત્ત્વજ્ઞાન ३२. कृष्णशुक्लादिभेदेन पुनः कर्म चतुर्विधम् । उउ. चेतनाहं भिक्खवे कम्मं ति वदामि । चेतयित्वा हि कम्मं करोति कायेन वाचा य मनसा वा। अंगुत्तरनिकाय। सत्त्वलोकमथ भाजनोलोकं चित्तमेव रचयत्यतिचित्रम् । कर्मजं हि जगदुक्तमशेष कर्म चित्तमवधूय च नास्ति । बोधिचर्यावतारपञ्जिका, पृ० १९, ४७२ ३४. नियतानियतं तच्च नियतं त्रिविधं पुनः । दृष्टधर्मादिवेद्यत्वात् पञ्चधा कर्म केचन ।। अभिधर्मकोश ४.५० ३५. जातमात्रस्य जन्तोरननुभूतमरणधर्मकस्य द्वेषो दु:खानुस्मृतिनिमित्तो कथं भवेत् । योगभाध्य ४.१० । सर्वस्य प्राणिन इयमात्माशीनित्या भवति मा न भूवं भूयासमिति । न चाननुभूतमरणधर्मकस्यैषा भवत्यात्माशी: । एतया च पूर्वजन्मानुभव: प्रतीयते । योगभाष्य २.९ १. संस्कारसाक्षात्करणात् पूर्वजातिविज्ञानम् । ३७. “In Sankhya karma is explained materialistically, as consisting in a special collocation of minutest infra-atomic particles or material forces making the action good or bad." ३८. चतुष्पदी खल्वियं कर्मजाति: । कृष्णा शुक्लकृष्णा शुक्ला अशुक्लाऽकृष्णा चेति । तत्र कृष्णा दुरात्मनाम् । शुक्लकृष्णा बहिःसाधनसाध्या । तत्र परपीडानुग्रहद्वारेणैव कर्माशयप्रचयः । शुक्ला तप:स्वाध्यायध्यानवताम् । सा हि केवले मनस्यायत्तत्वाद् बहि:साधनानधीना न परान् पीडयित्वा भवति । अशुक्लाऽकृष्णा संन्यासिनां क्षीणक्लेशानां चरमदेहानाम् । तत्राऽशुक्लं योगिन एव, फलसंन्यासात् । अकृष्णं चानुपादानात् । इतरेषां तु भूतानां पूर्वमेव त्रिविधमिति। उ८. शुक्लकर्मोदयादिहैव नाश: कृष्णस्य । ४०. क्लेशमूल: कर्माशयः... । योगसूत्र ४१. तत्र पुण्यापुण्यकर्माशय: कामलोभमोहक्रोधप्रभवः । ४२. स दृष्टजन्मवेदनीयश्चादृष्टजन्मवेदनीयश्च । ४३. तस्माजन्मप्रयाणान्तरे कृत: पुण्यापुण्यप्रचयो विचित्रः प्रधानोपसर्जनीभावेनावस्थितः । प्रयाणाभिव्यक्त एकप्रघट्टकेन मरणं प्रसाध्य सम्पूर्छित एकमेव जन्म करोति । तच्च जन्म तेनैव कर्मणा लब्धायुष्कं भवति । तस्मिन्नायुषि तेनैव कर्मणा भोग: सम्पद्यते इति । असौ कर्माशयो जन्मायुर्भोगहेतुत्वात् त्रिविपाकोऽभिधीयते इति । अत एककर्माशय उक्त इति। ४४. दृष्टजन्मवेदनीयस्त्वेकविपाकारम्मी भोगहेतुत्वात् द्विविपाकारम्भी वा भोगायुर्हेतुत्वात् । ४५. यस्त्वसावेकभविक: कर्माशय: स नियतविपाकश्चानियतविपाकश्च । तत्रादृष्टजन्मवेदनीयस्य नियतविपाकस्यैवायं नियमो न त्वदृष्टजन्मवेदनीयस्यानियतविपाकस्य, कस्मात् ? यो Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 24 25 26 27 28