Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Lakshmivallabh Upadhyay
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं
॥ ४ ॥
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
| दृष्टम् । भूयसी वेला लग्ना । यदा आहारमानीय उपाश्रये साधवः समागताः, तदा गुरुभिः पृष्टम् - भो मुन यः ! अद्य भवतां कथं बह्वी वेला लग्ना ? तदा तैरुक्तम् अद्य नर्तकानां नाटकं दृष्टम् । गुरुभिरुक्तम् - साधुभिर्नाटकं न विलोकनीयम् । तैरपि 'तथास्तु' इति अङ्गीकृत्य मिथ्यादुष्कृतं दत्तम् । अथ पुनरन्यस्मिन् दिने त एव साधवो गोचरचर्यायां विहरन्तो नर्तकीनां नाटकं ददृशुः । तथैव भूयसी वेला लग्ना । आहारं लात्वा यदा उपाश्रये आजग्मुः, तदा गुरव ऊचुः - भो मुनयः ! अब पुनः प्रचुरा वेला कथं लग्ना ? तदा तैरुक्तम्- अद्य नर्तकीनां नर्तनमस्माभिर्दृष्टम् तेन इयती बेला लग्ना । गुरुभिरूचे भो महानुभावाः ! यूयं पुरा एव अस्माभिर्नाटके निषिद्धाः कथमद्य नाटकविलोकनाय प्रवृत्ताः ? तदा तैरुक्तम्भवद्भिः पुरुषनाटकं निषिद्धम्, अद्य तु स्त्रीनाटकम् - अनिषिद्धं ज्ञात्वा अस्माभिर्ददृशे । गुरुभिरुक्तम् - साधुभिः सर्व स्त्री-पुरुषयोर्नाटकं सर्वथा न विलोकनीयम् । तैरप्युक्तम्- अतः परं नैवं विधास्यामः । मिथ्यादुष्कृतमस्माकम् । एतादृशाः श्रीआदीश्वरस्य | समये एव ऋजुजडा जीवाः - यत् कार्यं कृत्यं तेभ्यो निवेद्यते तावदेव जानन्ति, नाधिकं किमपि जानन्ति ॥
पुनरपि कोङ्कणदेशोद्भवसाधुरेक ईर्यापथिकीं प्रतिक्रामन् कायोत्सर्गमध्ये स्वपुत्राणां प्रमादं चिन्तयति स्म - अहो ! इदानीं सौरेयो वायुर्वाति, प्रमादिनो मत्पुत्राः, क्षेत्रेषु सदनं न करिष्यन्ति, घास-वृक्षादिकं न ज्वालयिष्यन्ति, मेघे वर्षति किमपि न भविष्यति, अहं यदा गृहेऽस्थाम्, तदा सर्वमेव अहमकार्षम्, अथ च गृहे
For Private and Personal Use Only
कल्पद्रुम कलिका
वृत्तियुक्तं.
व्याख्या.
१
|| 8 ||

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 577