Book Title: Jwala Malini Kalpa
Author(s): Chandrashekhar Shastri
Publisher: Mulchand Kisandas Kapadia

View full book text
Previous | Next

Page 82
________________ lammam man वशम परिच्छेद । [१४९ १४८] वालामालिनी कल्प। वाहन समेते सपरिवारे हे ऐंद्री स्वस्थानं गच्छ२ जःज: जः। वाहन समेते सपरिवारे हे वाराहि मम सन्निहिता भवर वषट् । सनिधिकरणम् । चामुण्डा देवीका पूजन ॐ ह्रीं क्रों खल्ब्यू इंद्र नौलवणे सर्व लक्षण संपूर्णे स्वायुध वाहन समेते सपरिवारे हे वाराहि इदमध्ये गंधमक्षतं दीपं । ॐ ह्रीं क्रों कल्च्यू हंस वर्णे सर्व लक्षण संपूर्णे स्वायुध धूपं चरूं फलं बलिं गृह्ण २ स्वाहा । अचेनम् ।। वाहन समेते सपरिवारे हे चामुण्डे एहि२ संवौषट् । आह्वाननं। ॐ ह्रीं क्रों खल्व्यू इंद्रनीलवणे सर्वे लक्षण संपूर्णे स्वायुध ___ॐ ह्रीं क्रों कन्व्यूं हंस वर्णे सर्व लक्षण संपूर्ण स्वायुध वाहन समेते सपरिवारे हे वाराहि स्वस्थानं गच्छ२ जः जः जः। दि स्वस्थानं गच्छ२ जः जः जः। वाहन समेते सपरिवारे हे चामुण्डे तिष्ठ२ ठठस्थापनम् । विसजनम् । ___ॐ ह्रीं क्रों कन्व्यू हंस वर्णे सर्व लक्षण संपूर्णे स्वायुध ऐद्रीदेवीका पूजन वाहन समेते हे चामुण्डे अत्र मम सन्निहितो भव२ वषट् । ॐ ह्रीं क्रों भव्यू हंस वर्णे सर्व लक्षण संपूर्णे स्वायुध ॐ ह्रीं क्रों कल्ब्यू हंस वर्णे सर्व लक्षण संपूर्ण स्वायुध वाहन समेते सपरिवारे हे ऐंद्री ऐहि२ संबौषट् । आह्वाननम् । वाहन समेते सपरिवारे हे चामुण्डे इदमयं गंधमक्षतं पुष्पं दीपं ॐ ह्रीं को भल्व्यू हंस वणे सर्व लक्षण संपूर्णे स्वायुध धूपं चरूं फलं बलिं गृह्ण२ स्वाहा । अर्चनम् । वाहन समेते सपरिवारे हे ऐंद्रो तिष्ठर ठः ठः । स्थापनम् । ॐ ह्रीं क्रों कन्व्यू हंस वर्णे सर्व लक्षण संपूर्णे स्वायुध वणे सर्व लक्षण संपूर्णे खायुधा वाहन समेते सपरिवारे हे चामुण्डे स्वस्थानं गच्छ २ जःजः जः। वाहन समेते सपरिबारे हे ऐंद्री मम समिहिता भव२ वषट् । विसर्जनम् । सन्निधिकरणम् । महालक्ष्मीदेवीका पूजन ॐ ह्रीं को भल्ब्यू हंस वणे लक्षण संपूर्णे स्वायुध वाहन महालक्ष्मी एहि२ संवौषट् । आह्वाननं । समेते सपरिवारे हे ऐंद्री मम समिहिता इदमध्ये गंधमक्षतं । ॐ ह्रीं क्रों कल्ब्यू हंस वर्णे सर्व लक्षण संपूर्ण स्वायुध पुष्पं दीपं धूपं चरूं फलं बलिं गृहर स्वाहा । अर्चनम्। वाहन समेते सपरिवारे हे महालक्ष्मि तिष्ठर ठः ठः। स्थापनम् । ॐ ह्रीं क्रों भव्य हंस वर्णे सब लक्षण संपूर्णे स्वायुध

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101