Book Title: Jinstuti Author(s): Jaggatchandravijay Publisher: ZZ_Anusandhan View full book textPage 1
________________ श्री जिनस्तुतिः ॥ सं. मुनि जगच्चन्द्रविजयगणि ॥ श्री जिनेभ्यो नमः ॥ कुखग़ों घङचछो जा । झो जट' ठो' ड ढाण ते । (तैः) थ्यु दधि' निप फो' बा भू' । माँया र लो' व' शं ष स ॥ १॥ इति जिनस्तुति ॥ अस्य श्लोकस्य व्याख्या हे अज त्वं मामवरक्ष इत्यर्थः । अज इति किं ? जायते इति जः न जः अजः । न विद्यते ज-जन्म यस्य स वीतरागस्तस्य संबोधनं हे अजः । त्वं कथंभूतः कु पृथ्वी तस्यां खगः सूर्यः इति कुखगः । पुनः कथंभूतस्त्वं अघं पापं तस्य ङविषय तस्य च समूहःतस्य छ छेदकः इत्यर्थः इति अघङचछः । पुनः कथंभूतस्त्वं ? न विद्यते झो बंधनमस्य असौ अझः । बंधनं किं ? कर्मणाम् । Jain Education International पुनः अ इति निषिद्धे ञ विषय एव ट वातो यस्यासौ अञट तस्य संबोधने हे अजटः । पुन कथंभूतस्त्वं अणमज्ञानता क्रोधो तैः ठ शून्यो रहित इत्यर्थः । पुन कथंभूतस्त्वं - ड चन्द्रमंडलः तद्वत् ढो विख्यातः । पुन कथं भूतस्त्वं - थयोः लक्षणानि समुद्रिकादय: तेषामुदधिः इति थ्युदधिः। पुन कथंभूतस्त्वं नि र्भद्रं तदेव पं प्रौढं फं फलं यस्यासौ निपफः | पुन कथंभूतः - ब क्लेशः तस्य न विद्यते भू उत्पत्ति र्यस्यासौ बाभूः । पुन कथंभूतः -- या पृथ्वी तस्या रान् भयान् लः लुनाति इति यारलः । हे अञट: (ट!) - पुनस्त्वं कथंभूतः शं सुखं तदेव षा श्रेष्ठा सा लक्ष्मीर्यस्यासौ शंषसः इदृशस्त्वं इति शब्दार्थः । For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2