________________
श्री जिनस्तुतिः ॥
सं. मुनि जगच्चन्द्रविजयगणि
॥ श्री जिनेभ्यो नमः ॥ कुखग़ों घङचछो जा । झो जट' ठो' ड ढाण ते । (तैः)
थ्यु दधि' निप फो' बा भू' ।
माँया र लो' व' शं ष स ॥ १॥ इति जिनस्तुति ॥ अस्य श्लोकस्य व्याख्या
हे अज त्वं मामवरक्ष इत्यर्थः ।
अज इति किं ? जायते इति जः न जः अजः ।
न विद्यते ज-जन्म यस्य स वीतरागस्तस्य संबोधनं हे अजः ।
त्वं कथंभूतः कु पृथ्वी तस्यां खगः सूर्यः इति कुखगः ।
पुनः कथंभूतस्त्वं अघं पापं तस्य ङविषय तस्य च समूहःतस्य छ छेदकः इत्यर्थः इति अघङचछः ।
पुनः कथंभूतस्त्वं ? न विद्यते झो बंधनमस्य असौ अझः । बंधनं किं ? कर्मणाम् ।
Jain Education International
पुनः अ इति निषिद्धे
ञ विषय एव ट वातो यस्यासौ अञट तस्य संबोधने हे अजटः । पुन कथंभूतस्त्वं अणमज्ञानता क्रोधो तैः ठ शून्यो रहित इत्यर्थः । पुन कथंभूतस्त्वं - ड चन्द्रमंडलः तद्वत् ढो विख्यातः ।
पुन कथं भूतस्त्वं - थयोः लक्षणानि समुद्रिकादय: तेषामुदधिः इति थ्युदधिः। पुन कथंभूतस्त्वं नि र्भद्रं तदेव पं प्रौढं फं फलं यस्यासौ निपफः | पुन कथंभूतः - ब क्लेशः तस्य न विद्यते भू उत्पत्ति र्यस्यासौ बाभूः । पुन कथंभूतः -- या पृथ्वी तस्या रान् भयान् लः लुनाति इति यारलः । हे अञट: (ट!) - पुनस्त्वं कथंभूतः शं सुखं तदेव षा श्रेष्ठा सा लक्ष्मीर्यस्यासौ शंषसः इदृशस्त्वं इति शब्दार्थः ।
For Private & Personal Use Only
www.jainelibrary.org