Book Title: Jesalmer ke Prachin Jain Granthbhandaron ki Suchi
Author(s): Jambuvijay
Publisher: Motilal Banarasidas
View full book text
________________
प्रस्तावना-संस्कृत प्रस्तावना-19
॥
(३)
समाजोऽतीवानुग्रहीत एतद्विषये केन किं वक्तव्यम् ? । किन्तु तादगलभ्यदुर्लभपुस्तकरत्नानामगारं साम्प्रतं कारागारमिव क्रियमाणं श्रुत्वा वा महापुरुषोद्गीर्णानामगणितगुणगणाकीर्णानां तेषां ग्रन्धानां दुर्दैववशात् कालक्रमेणासावधानतया जन्तुजातेन च जनितां जीर्णविशीर्णलुप्तप्रायां स्थितिं शृण्वतां केषां सहदयानां बत । शोको न समुत्पद्येत ? । सङ्ग्रहकर्तृणामुदारमाशयमनवबुध्यतां देश-क्षेत्र-काल-भावादिकमननुसरतां स्वयं तदुपयोग कर्तुमशक्नुवतामन्यांशानुपयोजयतां पूर्वोक्तां दुरवस्थितिं दृग्गोचरीकुर्वतामपि भाण्डागाररक्षकाणां दुरन्ता गजनिमीलिका कस्य सहदयस्य न दुःखाय ? । आशास्महेऽत्तः परमप्रसिद्धग्रन्थप्रकाशनप्रसङ्गे प्रशस्तपद्धत्या प्राचीनान् ग्रन्थान् प्रकाशयित्र्यै विश्वासार्हाय संस्थाया आदर्शपुस्तकप्रेषणप्रदानप्रवणा प्रशस्ता मतिरेषां प्रादुर्भवेत् ।
तपागच्छ-भाण्डागारः । तपागच्छोपाश्रयसत्कोऽयं भाण्डागारः केन कदा भत इति स्फुट न ज्ञायते. तथापि तपागच्छीयानन्दविमलसूरिशिष्यपं. वानरगणिशिष्यपं. आनन्दविजयगणिना सं. १६५९ वर्षे प्रतिमोचनेनार्य चित्कोशो वृद्धि प्रापितो ज्ञायते (पृ. ५३,५५) । हीरविजयसूरिमूर्तिरेतदुपाश्रये वर्तते । सप्तदशशताब्द्यां तपागच्छीयसाधूनां विचरणमित आसौदिति स्पष्टमवबुध्यते । तपागच्छाश्रितः सुपार्श्वजिनालयस्त्वर्वाचीनः सं. १८६९ वर्षे प्रतिष्ठितः (परि. २२) । बृहद्भाण्डागारादपि प्राचीनं सं. ११०९ वर्षे लिखितं |पशमीकहाग्रन्थस्य ताडपत्रीयमादर्शपुस्तकमत्र वर्तते (पृ. ५२); अस्मादेवादर्शात् सं. १५६१ वर्ष पं. आनन्दविजयगणिशिष्यपं, बुद्धिविमलेनानुलेखिते पत्तनभाण्डागारस्थे पुस्तके तु सं. १००९ वर्षे तत्ताडपत्रपुस्तकलेखनं समसूचि । एतस्मात् प्राचीनं ताडपत्रपुस्तकं नाद्यावधि कुत्राप्युपलब्धं श्रुतं वाऽस्माभिः । सं. १११५ वर्षे लिखिता हरिभद्रसूरिरचितपशाशकानां प्रतिरपि प्राचीनाऽत्र वर्तते (पृ. ५१) । एषां वृत्तिः सं. ११२४ वर्षे नवाझवृत्तिकर्ताऽभयदेवसूरिणा विहिता ।
डुंगरजीयति-सङ्ग्रहः । जेसलमेरुदुर्गे विवेकसमुद्रगणिना सं. १३३४ वर्षे विहितायाः पुण्यसारकथायाः पुस्तकमत्र प्रेक्ष्यते। उनविंशशताब्दीप्रणीतानि पुस्तकान्यपि सङ्ग्रहीतान्यत्र विलोक्यन्ते । सङ्ग्रहकर्तृविषये ज्ञातव्यं न किश्चिदपि ज्ञातम् ।
(४)
थीरु(थाहरु)शाह-भाण्डागारः । प्रो.श्रीधरभाण्डारकरेण चीमनलालदलालेन चैतद्भाण्डागारस्वामिनो नाम थीरुशा' इति दर्शितम्, किन्तु शिलालेखाधुलेखानुसारेण सप्तदशशताब्द्युत्तरार्धे विद्यमानो जेसलमेरुनिवासी जैनश्रेष्ठी थाहरुनामधेयः स विज्ञायते; येन सं. १६७५ वर्षे लोद्रवापत्तने चिन्तामणिपार्श्वजिनालयस्योद्धारः कारितः (परि. ६), चिन्तामणिपार्श्वजिनबिम्बमपि कारितम् । सं. १६८२ वर्षे यश्च सयपतिर्भूत्वा शत्रुाये गणधराणां पादुकाः स्थापयामास (एपिग्राफिआ इण्डिका २ । ६८) । यश्च पुनः सं. १६९३ वर्षे लोद्रवापुरि स्वजनश्रेयोऽर्थ नैकानि देवगृहानि कारयामास (परि. ७, ८, ९, १०, ११, १२) ।
चतुर्ध्वप्येषु पुस्तकसङ्ग्रहेषु यानि पुस्तकान्यत्युपयुक्तान्यवगतानि, तानि सर्वाण्यपि दलालेन प्रायोऽत्र संसूचितानि । एतन्मध्यात् केचिद् ग्रन्थाः सूचिपत्रसङ्कलनकाले मुद्रिता आसन, केचिद् ग्रन्थाश सू.सङ्कलन-मुद्रणकालयोः षड्वर्षप्रमाणेऽन्तराले मुद्रितास्तेषां समुपवेशनं न नाम निरर्थकम्; यतस्तत्तद्ग्रन्थानां पुनर्मुद्रणादिप्रसङ्गेऽशुद्धिसंशोधनाय त्रुटित-स्खलितांशपरिपूर्तये क्वचित् सन्देहापनोदादिप्रयोजनाय च स्फुटं वरिवृतीत्यावश्यकता । अत्र निर्दिष्टाश्च ये ग्रन्था मुद्रिता ज्ञातास्तान् तत्रैव (मु.) संज्ञया समज्ञापयम् । सोकर्येण ग्रन्थनामज्ञानार्थ सर्वेषामपि प्रायः षट्शतीग्रन्थानां वर्णानुपा सूची निवय प्रान्ते न्यवेशयम्, तत्राप्यप्रसिद्धग्रन्थान् चिन्हाङ्कितान् कृत्वा प्रादर्शयम् । तदनन्तरं तु जैनजेनेतरग्रन्थकर्तृणां तद्ग्रन्थनामोपेतानि नामानि समुपावेशयम् । अवशिष्टानीतिवृत्तोपयुक्तानि विशिष्टनामानि षड्विभागेन प्रान्ते समसूचयम् । अत्र सूचितान् विविधविषयकानप्रसिद्धान् अङ्गोपाङ्ग-मूलसूत्र-च्छेदसूत्र
Jain Education Internatione
For Private Personal Use Only
www.jainelibrary.org.

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 ... 665