Book Title: Jaypayad Nimmittashastra
Author(s): Jinvijay
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 70
________________ [ गाथा २३४-२३९] प्रभव्याकरणाख्यं प्रथम - तृतीय [ ० १२९, पा० २] वर्गाक्षराधिके सस्यनिष्पत्तिः उत्कृष्टा । द्वितीयवर्गाक्षराधिके मध्यमा सस्यनिष्पत्तिः । चतुर्थवर्गाक्षराधिके स्तोकं निष्पद्यते । पंचमवर्गाक्षराधिके स्तोकमपि नास्ति सस्यम् ॥ २३३ ॥ पढम-तइयंमि वग्गे, सहत्तणं तह य बीयए असई । चउत्थ-पंचमए वग्गंमि (ग्गे ) णत्थि सइ चिय णाया ॥ २३४ ॥ प्रथम- तृतीय वर्गाक्षराधिके प्रश्ने महती सती ज्ञेया । द्वितीयवर्गाक्षराधिके प्रभे मध्यमा सती ज्ञेया । चतुर्थ पंचमवर्गाक्षराधिके प्रश्न सतीरेव नास्तीति निष्पत्यभावात् ॥ २३४ ॥ | वर्गस्य [१०१३०, पा० १] गंडिका समाप्ता ॥ - आदापुसो [य] महा, हत्थो चित्ता तहेव [साई य] । जिट्ठा [ मू] लो एए, इ (दु) अक्खरा अट्ठ नक्खत्ता ॥ २३५ ॥ आर्द्रा-पुष्य-मघा-हस्त-चित्रा-स्वाति - ज्येष्ठा-मूला अष्टौ रे (द्वय) क्षराणि नक्षत्राणि ज्ञातव्यानि ॥ असिणि भरण तह (य) कित्तिय, रोहिणि फणिदेवया विसाहा य । रेवय सवण धणिट्ठा, तिअक (क्ख ) रा णत्र उ नक्खत्ता ॥ २३६ ॥ अश्विनी भरण- कृत्तिका - रोहिणी अश्लेषा [विशाखा ] - श्रवण-घरि (निष्ठा - रेवत्य इति नवनक्षत्राणि अ ( s) क्षराणीति ॥ २३६ ॥ ५०१३०, पा० २] मिसिर पुra (a) सुन्नि, पुबासाढाणुराधजलदेवा । एए पंचविर (रि) क्खा, चउरक्खरनामया भणिया ॥ २३७ ॥ Jain Education Intemational मृगसि (शिरः पुनर्वसुः पूर्वाषाढा अनुराधा शतभिषा एतानि पंच नक्षत्राणि [ चतुरक्षरनामानि भणितानी ]ति ॥ २३७ ॥ ५१ भृगदेवा दगदेवा, रिक्खा पंचक्खरा दुवे एते । अष्ट (ज) - विस्सा छ, सत्तक्खवि (रि) याहिबुद्धी (बन्धु ?) या ॥ २३८ ॥ पूर्वाफाल्गुनी उत्तराषाढा द्वे एते उभाव (भेड) पि पंचाक्षरौ (रे)। अर्यमदेवता - उत्तराफाल्गुनी, विश्वदेवता - पूर्वाभाद्रपद एतौ षडक्षरौ । अहिबन्धुः उत्तराभाद्रपदा सप्ताक्षरा ॥ २३८ ॥ दो [अ] क्खरमादीणं, णक्खत्तग (त्ता?)णं [कमेण ?] ठावेउं । पण्हाइमसंखाए, [५० १३१, पा० १] णक्खत्तगणं वियाणाहि ॥ २३९ ॥ यक्षरादीनां नक्षत्राणां सरा (ता) क्षरपर्यन्तानां क्रमेण स्थापयित्वा प्रभाक्षराणां आद्यक्षरसंख्ययाऽभिघातशुद्धा नक्षत्रगणमध्या नक्षत्रगणं जानीहि । द्वयक्षरं त्र्यक्षरं चतुरक्षरं पंचाक्षरं षडक्षरं सप्ताक्षरं चेति ॥ २३९ ॥ १गण ठावे वेडवे' इति आदर्श भ्रष्टपाठः । (67) For Private & Personal Use Only 18 15 24 25 www.jainelibrary.org

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76