Book Title: Jambudwip Pragnapati Namak Mupangam Part_2 Author(s): Shantichandra Gani Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 6
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥३८३॥ Jain Education In त्थगरस्स जम्मणमहिमं करेत्तए, तं गच्छाम णं अम्देवि भगवओं जन्मणमहिमं करैमोत्तिकट्टु एवं वर्यति २ ता पत्ते पत्ते आओ गए देवे सहावेति २ त्ता एवं क्यासी- खिप्पामेव भ देवाणुप्पिआ ! अणेगखम्भसयसण्णिविट्ठे लीलट्ठिअ एवं र्विमाraviओ भाणिअव्वों जाव जोअणविच्छिण्णे दिव्वे जाणविमाणे विउद्वित्ता एअमाणत्तिअं पञ्चप्पिणहत्ति । तए णं तें आभिओगा देवा अणेगखम्भसय जाव पञ्चप्पिणंति, तए णं ताओ अहेलोगवत्थव्वाओं अट्ठ दिसाकुमारी महत्तरिआओ हदुतुङ० पत्तेयं पत्तेयं सामाणिअसाहस्सीहिं चउहिं महत्तरिआर्हि जाव अण्णेहिं बहूहिं देवेहिं देवीहि अ सद्धिं संपरिवुडाओं ते दिव्वे जाणविमाणे दुरुहंति दुरूहित्ता सव्विड्डीए सब्वजुईए घणमुइंगपणवपवाइअरवेणं ताए उक्किट्ठाए जाव देवगईए जेणेव भगवओ तित्थगरस्स जम्मणणगरे जेणेव तित्थयरस्स जम्मणभवणे तेणेव उवागच्छन्ति २ त्ता भगवओ तित्थयस्स जम्मणभवणं तेहिं दिव्वेहि जाणविमाणेहिं तिखुत्तो आयाहिणपयाहिणं करेंति करिता उत्तरपुरत्थिमे दिखीभाए ईसिं चउरंगुलमसंपत्ते धरणिअले ते दिव्वे जाणविमाणे ठविंति ठवित्ता पत्तेअं २ चउर्हि सामाणिअसहस्सेहिं जाव सद्धिं संपरिवुडाओ दिव्वेहिंतों जाणविमाणेहिंतो पचोरुति २ त्ता सव्विद्धीए जाव णाइएणं जेणेव भगवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छन्ति २ त्ता भगवं तित्थयरं तित्थयरमायरं च तिखुत्तो आग्राहिणपयाहिणं करेंति २ ता पत्ते २ करयलपरिग्गहिअं सिरसावत्तं मत्थए अंजलि कट्टु एवं क्यासीणमो ते रणकुच्छधारिए जगप्पईवदाईए सव्वजगमंगलस्स चक्खुणो अ मुत्तस्स सव्वजगजीववच्छलस्स हिअकारगमग्गदेसियपागिद्धिविभुपभुस्स जिणस्स णाणिस्स नायगस्स बुहस्स बोहगस्स सव्वलोगनाहस्स निम्ममस्स पवरकुलसमुब्भवस्स जाईए १ सब्वजगमंगलस्खेति प्राग्वत्, न चात्र पौनरुत्यं शङ्कनीयं, स्तुतौ तदभावात् यदुकं - 'सज्झाय.' For Private & Personal Use Only ५ वक्षस्कारे दिकुमार्युत्सवः मू. ११२ ॥३८३॥ v.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 332