Book Title: Jambudwip Pragnapati Namak Mupangam Part_2
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
११२
श्रीजम्बू-॥णपवणजइणपमद्दणसमत्थे छेए दक्खे पट्टे कुसले मेहावी निउणसिप्पोवगए एग महंतं सिलागहत्थगं वा दंडसंपुच्छणिं | S| वक्षस्कारे
द्वीपशा- वा वेणुसिलागिगं वा गहाय रायंगणं वा रायंतेउरं वा देवकुलं वा सभं वा पवं वा आरामं वा उज्जाणं वा अतुरिअमचवल-18 | दिकुमायुन्तिचन्द्री
मसंभंतं निरन्तरं सनिउणं सबओ समन्ता संपमज्जति' स यथानामको यत्प्रकारनामकः कर्मदारकः स्याद्-भवेत् , आस- त्सवः सू. या वृत्तिः
नमृत्युर्हि दारको न विशिष्टसामर्थ्यभाग् भवतीत्यत आह-तरुणः-प्रवर्द्धमानवयाः, स च बलहीनोऽपि स्यादित्यत आह॥३८७॥ | बलवान् , कालोपद्रवोऽपि विशिष्टसामर्थ्य विघ्नहेतुरित्यत आह-युगं-सुषमदुष्षमादिकालः सोऽदुष्टो-निरुपद्रवो विशिष्ट
बलहेतुर्यस्यास्त्यसौ युगवान् , एवंविधश्च को भवति?-युवा-यौवनवयस्थः, ईदृशोऽपि ग्लानः सन् निर्बलो भवत्यतः | अल्पातङ्कः, अल्पशब्दोऽत्राभाववचनः, तेन निरातङ्क इत्यर्थः, तथा स्थिरः-प्रस्तुतकार्यकरणेऽकम्पोऽग्रहस्तो-हस्ताग्रं य| स्यासौ तथा, तथा दृढं-निबिडितरचयमापन्नं पाणिपादं यस्य स तथा, पृष्ठ-प्रतीतं अन्तरे-पार्श्वरूपे ऊरू-सक्थिनी एतानि परिणतानि-परिनिष्ठिततां गतानि यस्य स तथा, सुखादिदर्शनात् पाक्षिकः क्तान्तस्य परनिपातः अहीनाङ्ग इत्यर्थः, घननिचितौ-निविडतरचयमापन्नौ वलिताविव वलितौ हृदयाभिमुखौ जातावित्यर्थः वृत्तौ स्कन्धौ यस्य स तथा, तथा चर्मेष्टकेनचर्मपरिणद्धकुट्टनोपगरणविशेषेण द्रुघणेन-घनेन मुष्टिकया च-मुष्ट्या समाहताःसमाहताः सन्तस्ताडितास्ताडिताः सन्तो
॥३८७॥ ये निचिता-निबिडीकृताः प्रवहणप्रेष्यमाणवस्त्रग्रन्थकादयस्तद्वद् गात्रं यस्य स तथा, उरसि भवमुरस्यं ईदृशेन बलेन समन्वागतः-आन्तरोत्साहवीर्ययुक्तः तलौ-तालवृक्षौ तयोर्यमलं-समश्रेणीकं ययुगलं-द्वयं परिघश्च-अर्गला तन्निभे
sesesedeoesesesekseseseseaesese
Jain Education I
Q I
For Private Personal use only
rainelibrary.org

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 332