Book Title: Jambudwip Pragnapati Namak Mupangam Part_2
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education Inter
तत्सदृशे दीर्घसरलपीनत्वादिना बाहू यस्य स तथा लंघने गर्त्तादेरतिक्रमे लवने-मनाकू विक्रमवति गमने जवने| अतिशीघ्रगमने प्रमर्दने - कठिनस्यापि वस्तुनचूर्णने समर्थः, छेकः - कलापण्डितः दक्षः - कार्याणामविलम्बितकारी | प्रष्ठो - वाग्मी कुशलः - सम्यक्रियापरिज्ञानवान् मेधावी - सकृत् श्रुतदृष्टकर्मज्ञः 'निपुणशिल्पोपगतः' निपुणं यथा भवत्येवं शिल्पक्रियासु कौशलं उपगतः - प्राप्तः, एकं महान्तं शलाकहस्तकं - सरित्पर्णादिशलाकासमुदायं सरित्पर्णादि| शलाकामयीं सम्मार्जनीमित्यर्थः वाशब्दा विकल्पार्थाः दण्डसंपुंछनीं - दण्डयुक्तां सम्मार्जनीं वेणुशलाकिकीं वंशश| लानिर्वृत्तां सम्मार्जनीं गृहीत्वा राजाङ्गणं वा राजान्तःपुरं वा देवकुलं वा सभां वा, पुरप्रधानानां सुखनिवेशनहेतुमण्डपिकामित्यर्थः, प्रपां वा-पानीयशालां आरामं वा दम्पत्योर्नगरासन्नरतिस्थानं उद्यानं वा-क्रीडार्थागत जनानां | प्रयोजनाभावेनोर्ध्वावलम्बितयानवाहनाद्याश्रयभूतं तरुखण्डं अत्वरितमचपलमसम्भ्रान्तं, त्वरायां चापल्ये सम्भ्रमे | वा सम्यक्कवचराद्यपगमासम्भवात्, तत्र त्वरा - मानसौत्सुक्यं चापल्यं - कायैौत्सुक्यं सम्भ्रमश्च-गतिस्खलनमिति निरन्तरं न तु अपान्तरालमोचनेन सुनिपुणमल्पस्याप्यचोक्षस्यापसारणेन सम्प्रमार्जयेदिति, अथोक्तदृष्टान्तस्य दार्शन्तिकयोजनायाह - तथैवैता अपि योजनपरिमण्डलं-योजनप्रमाणं वृत्तक्षेत्रं सम्मार्जयन्तीति-यत्तत्र योजनपरिमण्डले तृणं वा पत्रं वा काष्ठं वा कचवरं वा अशुचि - अपवित्रं अचोक्षं - मलिनं पूतिकं - दुरभिगन्धं तत्सर्वमाधूय २ – सञ्चाल्य २ एकान्ते - योजनमण्डलादन्यत्र एडयन्ति - अपनयन्ति, अपनीयार्थात् संवर्त्तकवातोपशमं विधाय च यत्रैव भगवांस्ती
For Private & Personal Use Only
jainelibrary.org

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 332