Book Title: Jaitrasuri Shishya krut Vitragstuti Author(s): M A Dhaky Publisher: Z_Nirgranth_Aetihasik_Lekh_Samucchay_Part_1_002105.pdf and Nirgranth_Aetihasik_Lekh_Samucchay_Part_2 View full book textPage 3
________________ જૈત્રસૂરિશિષ્યકૃત ‘વીતરાગસ્તુતિ’ Jain Education International वीतरागस्तुति ( भुजंगप्रयात छन्दः ) शान्तं शिवं शिवपदस्य परं निधानं सर्वज्ञमीशममलं जितमोहमानम् । संसारमारखपथाद्भुतनिर्जरागं पश्यन्ति पुण्यरहिता न हि वीतरागम् ॥१॥ अव्यक्तमुक्तिपदपंकजराजहंसं विश्वावतंसममरै विहितप्रशंसम् । कंदर्पभूमिरुहभंजनमत्त [ रागं ? नागं ] पश्यन्ति पुण्यरहिता न हि वीतरागम् ॥२॥ दुःकर्मभीत जनताशरणं सुरेन्द्रैनिश्शेषदोषरहितं महितं नरेन्द्रैः । तीर्थंकरं भुवि कदापि न भुक्तिभाजं पश्यन्ति पुण्यरहिता न हि वीतरागम् ॥३॥ दान्तं नितान्तमतिकान्तननन्तरूयं योगीश्वरैः किमापि संविदितश्च रूपम् । संसारवार र ]निधिमंथनमन्दरागं पश्यन्ति पुण्यरहिता न हि वीतरागम् ॥४॥ संसारवारिनिधितारणयानपात्रं ज्ञानैकपात्रमतिमात्रमनोन्यगात्रम् । दुर्वास्वारघनवातनिशातनागं पश्यन्ति पुण्यरहिता न हि वीतरागम् ॥५॥ कल्याणवल्लिनवपल्लवनाम्बुवाहं त्रैलोक्यलोकनयनैकमुधाप्रवाहम् । सिद्ध्यङ्गनावरविलासनिबद्धरागं पश्यन्ति पुण्यरहिता न हि वीतरागम् ॥६॥ दारिद्रदुःखवनदावदुरन्तनीरं मायामहीस्फुटविदारणसारसीरम् । For Private & Personal Use Only ૨૫૫ www.jainelibrary.orgPage Navigation
1 2 3 4