Book Title: Jaisalmer Puratattvik Tathya Author(s): Bhanvarlal Nahta Publisher: Z_Yatindrasuri_Diksha_Shatabdi_Smarak_Granth_012036.pdf View full book textPage 4
________________ • यतीन्द्रसूरि स्मारक ग्रन्थ इतिहास. गजूकस्य गणदेवो, मोक्षदेवस्तया सुतौ ।।३।। मेघा जेसल मोहण, नामांन इतिच विख्याता । गणदेवस्य रसालाश्च चत्वारो जज्ञिरे पुत्राः । । ४ । । जेसलभार्यापूरी, तत्पुत्रास्त्रय इमे गुणैः ख्याता। लक्ष्मीवन्तो यशसा, भुवनत्रयमण्डनप्रवराः । । ५ । । आम्बाकः प्रथमस्तत्रापरो जीन्दाभिधस्तथा । तृतीयो मूलराजाख्यो जातो पुण्य जनाग्रणी । । ६ । । आंबराजस्य भार्येयं, बहुरी तत्सुताविमौ । शिवराज महाराजो, राणी श्याणी च पुत्रिके ।।७।। वल्लभा मूलराजस्य माल्हणदेऽभिधा बुधा । सहस्रराज तत्सूनुः श्रीदेवगुरुभक्ति भाक् ॥ ८ ॥ ॥ मोहनभार्या पुंजी च तु तत्सूनवः चत्वारः । कीहट पासा देल्हा, धन्ना संघाधिप... मीः । । ९ ।। की हट भार्या जाता, कर्पूरीतत्सुता चत्वारः । प्रथम श्चोसभदत्ता धामाकान्हाख्यजगमालाः ।। १० ।। सरस्वतिकौतिगदेव्या भार्ये साधु पासदत्तस्य । वील्हाविमलाबंधु, सरस्वतीनन्दनौ जातौ ।। ११ । कौतिगदेवीपुत्राः कर्मणहेमाख्यठवन्कुराः प्रवरा । देल्हाकस्योत्पन्नौ पुत्रौ जीवन्द कुम्पाख्यौ । । १२ ।। आल्ही सुवल्लभाजज्ञे, धन्ना संघपतेस्तयोः । जगपालस्तथानाथू अमराख्यौ सुता इमे ।। १३ ।। धन्यस्य जगपालस्य, सतीनायकदे प्रिया । सुते चंद्रावली हस्तू, इत्याख्ये च मनोहरे । । १ । । नायकदे श्राविकया गुरुवरजिन भद्रसूरिवचनेन । पुण्यार्थमलेखि तथा सन्देहविषौषधिग्रन्थः । । २ ।। इतश्च - आम्ब्रको मुनि चतुर्दशे४ शते बाणे बाहु' मिते वत्सरे करोत् । देवराजपुरि यात्रयोत्सवं श्री जिना दागुरूपदेशनात् ।। १४ ।। उच्चानगर्यां यवनाकुलायां यः कारयामास महाप्रतिष्ठां मुनि द्विविद्यो "प्रमितेशुभाब्दे, विस्तारतः सूरि जिनोदयाख्यैः । । १५ ।। तथा मनुष्यलक्षं...: स्फुटघोटकपेटकम् शकटानां सहस्त्राणि मीलयेत्वा महाजनम् ।।१६।। माग्वणानां समस्ताशा... आपूरयन् धनम्। सद्दानधारया वर्षन् मार्ग भाद्रपदां बुवत् ।।१७।। चतुर्द्दशशते वर्षे षट्त्रिंशदधिके वरे (१४३६) श्री जिनराजसूरीणां पादाब्जं सिरसा स्पृशत् ।। १८ ।। Jain Education International ११६ श्री आंबराज आदाय संघेशपदमुत्तमम् । शत्रुञ्जयो ज्ञ्जयञ्जन्ताद्रि तीर्थे यात्रा विनिर्ममे ।। १९ ।। श्रेष्ठी कहना मतापूंजी ते स्तथा । श्री शत्रुञ्जयतारङ्गारासणेषुनुता जिना ।। २० ।। पुनरस्तो कलोकयो धनेश्वरमनोहरम्। अत्याडम्बरतः संघ विधाय शकटो द्भटम् ।। २१ । । साधर्मिकादिवात्सल्यं कुर्वन्दानं ददन्मुदा । श्री संघेशपदं लात्वा श्री जिनराजसूरियुक् ।। २२ ।। चतुर्दशे शते वर्षे नन्द' वेदमिते' करोत् । यात्रां शत्रुंजयेतीर्थे रैवते चापि कीहट: ।। २३ ।। तथा श्रीकीहटाद्यैश्च पुञ्जी मातुः सुबान्धवैः । * मालारोपणोत्सवो ऽकारि श्रीजिनराजसूरिभिः ।। २४ ।। तदावृतोत्सवो भावसुन्दरस्य यतेरपि । चतुर्द्दशशते a बाण' प्रमितवत्सरे ।। २५ ।। धन्नाधामाभिधानाभ्यां पंचम्युद्यापनं महत् सागरचंद्रसूरीणामुपदेशात्कृतं वरम् ।। २६ ।। इतश्चास्मिन् महादुर्गे चतुर्द्दशशते मुदा । त्रिसप्ततितमे वर्षे सफलीकुर्व्वता धनम् ।। २७ ।। संघाधिपतिना श्रेष्ठि धनराजेन साधुना जगपालसुताद्यात्मपरिवारयुतने सर्व संघं समाकार्य नानादेशनिवासिनम् । विशिष्टा सुप्रतिष्ठाप्यं बिम्बानां कारितोत्तमा ।। २९ ।। एवंविधानिसद्धर्म कार्याणि प्रतिवासरम् । वै ।। २८ ।। . कुर्वाणास्ते चिरं श्राद्धाः विजयन्ते महीतले ।। ३० ।। इतश्च -- श्री वीरतीर्थंकर राजतीर्थे स्वामीसुधर्मागणभृद्वभूव । तदन्वये चन्द्रकुलावतंश उद्योतन श्रीगुरुवर्द्धमानः ।। ३१ ।। जिनेश्वरः श्रीजिनचन्द्रसूरि संविग्नभावोऽभयदेवसूरि । वैरंगिक श्री जिनवल्लभोऽपि, युगप्रधानो जिनदत्तसूरिः ।। ३२ ।। भाग्याधिकः श्री जिनचंद्रसूरि क्रियाकठोरो जिनपतिसूरि । जिनेश्वरसूरिरुदारचेताः जिनप्रबंधोऽपितपोपनंता ।। ३३ ।। प्रभावक : श्रीजिनचन्द्रसूरि : सूरिर्जिनादिः कुशलावसानः । पद्मपदं श्री जिनपद्मसूरिर्लब्धेर्निधानं जिनलब्धिसूरिः । । ३४ । । सैद्धान्तिकः श्रीजिनचन्द्रसूरिर्जिनोदयः सूरिरभूदभूरि । ततः परं श्रीजिनराजसूरिर्वाकचातुरीरंजितदेवसूरिः । । ३५ । । स्वबंधुजिंदामिधमूलराज : संयुक्तसंघाधिप आंबराजः । अलेखयत्पुस्तकमात्ममातृपूंजी सुपुण्याय गिराथ तेषां ।। ३६ ।। For Private & Personal Use Only के के প www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8