Book Title: Jain Vivah Vidhi Tatha Sharda Pujan Vidhi
Author(s): Saubhagyavijay, Muktivijay
Publisher: Nandishwar Dwip
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन विवाह विधि
सुकृतोऽस्तु स्वनुष्ठितोऽस्तु सुसंबद्धोऽस्तु आभवमक्षयोऽस्तु ।
फिर सुपारी वगैरह अग्नि में डाल कर तीसरी प्रदक्षिणा दिलावे ।
(तीसरे फेरे का मंत्र ॐ अहँ कर्मास्ति वेदनीयमस्ति सातमस्ति असातमस्ति सुवेद्य सातं दुर्वेद्यमसातं सुवर्गणाश्रवणं सातं दुर्वग्रणाश्रवणमसात शुभपुद्गलदर्शनं सातं दुःपुद्गलदशैनम सातं शुभषट्रसास्वादन सातं अशुभषट्रसास्वादनम सातं शुभगंधाघ्राणं सातं अशुभगधाघ्राणम सातं शुभपुद्गलस्पर्शनं सातं अशुभपुद्गलस्पर्शनम सातं सर्व सुखकृत् सातं, सर्व दुःखकृद सातं अर्ह ॐ ।
तदस्तु वां सातवेदनीयं माभूदसातवेदनीयम् ।
(चौथे फेरे का मंत्र
ॐ अर्ह सहजोऽस्ति स्वाभावोऽस्ति संम्बधोस्ति प्रतिबद्धोऽस्ति मोहनीयमस्ति वेदनीयमस्ति नामास्ति गोत्रमस्ति आयुरस्ति हेतुररस्ति आश्रवबद्धमस्ति क्रियाबद्धमस्ति कायबद्धमस्ति तदस्ति सांसारिक संबंधः अहं ॐ।
अब कन्या का पिता दाहिने हाथ में तिल जव डाभ धरो और जल देकर क्रियाकारक मंत्र पढे ।
अद्य अमुक वर्ष अयने ऋतौ मासे पक्षे तिथौ वासरे नक्षत्रे योगे करणे मुहूते पूर्वकर्मसंकंधानुबद्धां वस्त्रगंधमाल्यालंकृतां
For Private and Personal Use Only

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26