Book Title: Jain Vivah Vidhi Tatha Sharda Pujan Vidhi
Author(s): Saubhagyavijay, Muktivijay
Publisher: Nandishwar Dwip
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
जैन विवाह विधि
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
13
पहले फेरे का मंत्र
ॐ अर्हं अनादि विश्वं अनादिरात्मा अनादि कालः अनादिकर्म अनादिसंबधः, देहिनां देहानुगतानां क्रोधाहंकार छद्मलोभैः संज्वलन प्रत्याख्याना प्रत्याख्यानन्तानुबन्धिभिः शब्दरूपरसं गधस्पर्शे रिच्छाऽनिच्छापरिसंकलतैः सम्बन्धोऽनुबधः संयोगः सुगमः सुकृतः स्वनुष्ठितः सुप्राप्तः सुलब्धो द्रव्यभावविशेषेण अर्हं ॐ ।
तदस्तु वां सिद्धप्रत्यक्षं केवलिप्रत्यक्षं चतुर्निकायदेवप्रत्यक्षं विवाहविधानाग्निप्रत्यक्षं नागप्रत्यक्षं नरनारोप्रत्यक्षं नृपप्रत्यक्षं जनप्रत्यक्षं गुरूप्रत्यक्षं मातृप्रत्यक्षं पितृप्रत्यक्षं मातृपक्षप्रत्यक्षं पितृपक्षप्रत्यक्षं ज्ञातिस्वजनप्रत्यक्ष सबंधः सुकृतः सदनुष्ठितः सुप्राप्तः सुसंबद्ध सुसंगतः ।
फिर व्रीहि (बगैर छीले चावल) सुपारी वगैरह अग्नि में डालकर नीचे मुजब मंत्र पढता हुआ दूसरी प्रदक्षिणा दिलावें ।
For Private and Personal Use Only
दूसरे फेरे का मंत्र
ॐ अर्ह कर्माऽस्ति मोहनीयमस्ति दीर्घस्थित्यस्ति निबिडमस्ति दुच्छेद्यमस्ति अष्टाविशतिप्रकृत्यस्ति क्रोधोऽस्ति मानोऽस्ति मायाऽस्ति लोभोऽस्ति सज्वलनोऽस्ति प्रत्याख्यानावरणोऽस्ति अप्रत्याख्या नावरणोऽस्ति अनंतानुबंध्यस्ति चतुश्चतुर्विधो ऽस्ति हास्यमस्ति रतिरस्ति अरतिरस्ति भयमस्ति जुगुप्साऽस्ति शोकोऽस्ति पुंवेदोऽस्ति स्त्रीवेदोऽस्ति नपुंसकेवेदोऽस्ति मिश्रमस्ति साम्यक्त्वमस्ति सप्ततिकोटाकोटिसागर स्थित्यस्ति अहं । तदस्तु वा निकाचित निबिडबद्धमोहनीयकर्मोदयकृतः स्नेहः

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26