Book Title: Jain Shasan ka Dhvaj
Author(s): Jaykishan Prasad Khandelwal
Publisher: Veer Nirvan Bharti Merath
View full book text
________________
चैत्य-वन्दना-स्तोत्र [चत्यवन्दना चिनोपयोगेनानुष्ठानस्य माफल्यत्वात् ]
सद्भक्त्या देवलोके रवि शशि भवने व्यन्नराणां निकाये, नक्षत्राणां निवासे ग्रहगण पटले तारकाणां विमाने । पाताले पन्नगेन्द्र स्फुटमणि किरणध्वंस्तसान्द्रान्धकारे, श्रीमत्तीर्थङ्कराणां प्रतिदिवसमहं तत्र चैत्यानि वन्दे ॥१॥ वैताढये मेरुशृङ्गे रुचक गिरिवरे कुण्डले हस्तिदन्ते, वक्खारे कट नन्दीश्वर कनकगिरी नेपधे नीलवन्ते। चैत्रे गले विचित्रं यमक गिरिवरे चावाले हिमाद्री, श्रीमत्तीर्थराणां प्रतिदिवसमह तव चंन्यानि बन्द ॥२॥ थोशले विन्ध्यशृङ्गं विमलरिवरे ह्यवंदे पावके वा, मम्मने तारक वा कुलगिरिशिखरेप्टापदं स्वणं शने । सह्याद्री वैजयन्ने विमलगिरिवरे गजरे राहणाद्री, श्रीमतीर्थङ्कराणां प्रतिदिवसमहं तत्र चंन्यानि वन्द ॥३॥ आघाटे मेदपाटे क्षिति तट मुकुट चित्रकट विकटे, लाटे नाटे च घाटे विपिघननटे हेमकटं विगटे । कर्णाटे हमकूटे विकट नरकंटे चक्र कटे च भाटे, श्रीमतीर्थङ्कराणां प्रनिदिवसमहं नत्र चंन्यानि वन्द ।।४।। श्रीमाले मालवे वा मलयिनि निपध मंम्बल पिच्छन्न वा, नेपाले नाहने वा कुवलय तिलक सिंहले करले या। डाहाले कोशले वा विगलिन सलिलजङ्ग वाढमाले, श्रीमत्तीर्थङ्कराणां प्रतिदिवममहं नत्र चंन्यानि वन्द ।।५।। अजै बङ्गे कलिङ्ग मुगत जनपदे सन्प्रयागे तिलंगे, गोडे चौडे मुण्डं बरतर द्रविडे उद्रियाणं च पौण्ई ।

Page Navigation
1 ... 31 32 33 34 35