Book Title: Jain Shasan ka Dhvaj
Author(s): Jaykishan Prasad Khandelwal
Publisher: Veer Nirvan Bharti Merath

View full book text
Previous | Next

Page 34
________________ बारे माझें पुलिन्द्र द्रविड कवलये कान्यकुब्जे सुराष्टे, श्रीमतीर्थकुराणां प्रतिदिवसमहं तव त्यानि वन्दे ॥६।। चन्द्रायां चन्द्रमुख्यां गजपुर मथुरा पत्तने चोज्जयिन्यां, कोशाम्न्यां कोशलायां कनकपुरवरे देवगियां च काश्याम् । नासिक्ये राजगेहे दशपुर नगरे भहिले ताम्रलिप्त्यां, श्रीमत्तीर्थराणां प्रतिदिवसमहं तव चैत्यानि वन्दे ।।७।। स्वर्ग मत्येन्तरिक्ष गिरि शिखर हृदे स्वर्णदीनीरतीरे, लाने नागलोके जलनिधि पुलिनेभूरुहाणां निकुञ्ज । पामेरण्ये वने वा स्थलजल विषमे दुर्गमध्ये त्रिसन्ध्यं, श्रीमत्तीयंकराणां प्रतिदिवसमहं तत्र चैत्यानि वन्दे ॥८॥ श्रीमन्मेरी कुलाद्री रुचक नगवरे शाल्मली जम्बुवृक्ष, चोज्जन्ये चैत्यनन्देरतिकर रुचके कोण्डले मानुषारू। इनुकारे जिनाद्री च दधिमुखगिरी व्यन्तरे स्वर्गलोके, ज्योतिर्लोके भवन्ति त्रिभुवन वलये यानि चैत्यालयानि ॥६॥ इत्यं श्रीजन चत्य स्तवनमनुदिनं ये पठन्ति प्रवीणाः, प्रोद्यत्कल्याणहेतु कलिमलहरणं भक्तिभाजरित्रसन्ध्यम् । तेषां श्रीतीर्थयावा फलमतुलमलं जायते मानवानां, कार्याणां सिद्धिरुन्चः प्रमुदितमनसां चित्तमानन्दकारि ॥१०॥

Loading...

Page Navigation
1 ... 32 33 34 35