Book Title: Jain Katha Sangraha Part 06
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीजैन कथासंग्रहः
धर्मदत्तश्रेष्टि कथा
॥२॥
तथाहि-इह भरतक्षेत्रे कश्मीरदेशे चन्द्रपुर नाम नगरम् । तत्र यशोधवलो नाम राजा । तस्य यशोमती देवी। तत्कुक्षिसमुद्भूतः प्रभूतगुणो निस्तन्द्रः चन्द्रधवलो नाम कुमारः। सर्वेषु शास्त्रेषु पारीणो विशेषतश्च शकुनशाखेषु निपुणो बभूव । कुमारोऽन्यदा रात्रौ धवलगृहोपरि सुप्तः शिवाशब्दं शुश्राव । हृदि विचारं चक्रे-एषा शिवा मम महान्तं लाभं वक्ति इति ध्यात्वा खड्गधरो भूत्वा शब्दानुसारेण स्मशानं जगाम। तत्राग्निकुण्डमध्ये ज्वलन्तं सुवर्णपुरुषं ददर्श। कुमारः समीपस्थं पानीयमानीय स्वर्णपुरुष सिक्त्वा बहिष्वृष्ट्वा (निष्कास्य) भूमौ निक्षिप्य स्वस्थानमागत्य सुष्वाप । प्रभाते जाते प्रभातकृत्यानि कृत्वा पितरं नन्तुं समां ययौ । तावता प्रतीहारेण राजा विज्ञप्तः, स्वामिन् ! कश्चित्पुरुषः शीर्षे रजः क्षिपन् मुषितोऽस्मीति पूत्करोति । राज्ञा चिन्तितम्-दुर्बलानामनाथानां, बालवृद्धतपस्विनाम् । अन्यायपरिभूतानां, सर्वेषां पार्थिवो गतिः॥१॥ इति तमाकारयामास-सोऽपि पुमान् पूत्कुर्वन्नृपसमीपं प्राप्तः, राज्ञोचे-किं ते गतं ? केन पराभूत: ? तेनोक्तम्-सुर्वणपुरुषो गतः । किं कुर्वेऽहंपञ्चमो लोकपालस्त्वं, कृपालुः पृथिवीपते । दैवेनाहं पराभूतस्त्वमेव शरणं मम ॥२॥ राजापि तं दुर्बलशरीरं मलिनवखं च दृष्ट्वा बभाषे-भो ! युक्तं (सत्यं) वद, तवेदृशाकारस्य स्वर्णपुरुषो न घटतेऽन्यत्किञ्चिद्गतं कथय । तथा सभ्यैरपि प्रोक्तम्-करहा कंटउ चारि कियमल्ली,
॥२॥

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 268