Book Title: Jain Katha Sangraha Part 06
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीजैन कथासंग्रहः
चंद्रधवलभूप धर्मदत्तश्रेष्ठि
कथा
॥५॥
किञ्चित् कर्षयति तदा सत्यं । तेन द्विजेन तथैव कृतम् । साधोः समीपे श्रावकत्वमादृतम् । हे श्रीपते! , तथा त्वमपि मिथ्यात्वेन भवाम्भोधौ भ्रमिष्यसि, धर्मधनवचसा प्रीतः श्रीपतिः प्राह-कमुपायं कुर्वे ? तेनोक्तं-वीतरागसदृशो नहि देवो, जैनधर्मसदृशो नहि धर्मः कल्पवृक्षसदृशो नहि वृक्षः, कामधेनु सदृशी नहि धेनुः ॥ १४ ॥ जैनो धर्मः प्रकटविभवः सङ्गतिः साधुलोके । विद्वद्गोष्ठी वचनपटुता कौशलं सत्कलासु (सत्क्रियासु)॥ साध्वी लक्ष्मीश्चरणकमलोपासनं सद्गुरूणाम् । शुद्धं शीलं मतिरमलिना प्राप्यते नाल्पपुण्यैः ॥ १५॥ चन्दनं शीतलं लोके। चन्दनादपि चन्द्रमाः । चन्द्रचन्दनयोर्मध्ये पुत्रगात्रं सुशीतलम् ॥१६॥ अतो जैनधर्म कुरु। इति मित्रवचसा धर्म ज्ञात्वा त्रिकालं जिनपूजाम्, उभयकालं प्रतिक्रमणं, प्रतिवेलं च सामायिकं परमेष्ठिस्मरणं, नियदव्वमउव्वजिणभवण-जिणबिंबवरपइछासु । वियरइ पसत्यपुत्थय-सुतित्थतित्थयरजत्तासु॥१७॥ इतिसुक्षेत्रवित्तवपनादिपुण्यं च कुर्वतः सकलत्रस्य श्रीपतेः षण्मासा व्यतिक्रान्ताः । एकदा पाश्चात्यरात्रौ प्रबुद्धः चिन्तयामास जैनधर्ममपि कुर्वतो मम न फलसिद्धिः । किमेष धर्मो निष्फल इति यावच्चिन्तयति तावता शासनदेवता प्रोचे-हा मूढ ! जितं फलकं मा हारय, शां मा कुरु। यतः- आरम्भे नत्थि दया महिलासङ्गेण नासए बंभं । संकाए सम्मत्तं, पव्वज्जा अत्थगहणेण ॥ १८॥ तव पुत्रो भविष्यति । परं शङ्काकरणात् पुत्रसौख्यं त्वं न लप्स्यसे ।
॥५॥

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 268