Book Title: Jain Journal 1992 10
Author(s): Jain Bhawan Publication
Publisher: Jain Bhawan Publication

Previous | Next

Page 16
________________ OCTOBER, 1992 p. 29). The word javaṇiyā (St. p. 14), yavanikā, "curtain", refers to a stage-curtain or to the theatrical plays of the Greeks. We must not fail to notice the mention of 18 desibhāsão (St. p. 29) in a list which does not go into detail (see below, p. 336 and on up. 1 Cf. Ind. Stud. XVI. 38 on the word talavara (St. p. 14). There is a commentary by Abhayadeva. The table of contents in anga 4 or Nandi (N) is :-se kim tam nāyādhammakahāu284 ? nā° hāsu ṇaṁ nāyāṇam285 nagarāiṁ ujjāṇāiṁ ceiyāim vanasamḍā (ḍāim N) rāyāṇo286 ammāpiyaro samosaraṇāiṁ dhammāyariyā dhammakahau ihaloiya paraloiyā iḍḍhivisesā bhogapariccāyā pavajjau suyapariggahā tavo'-vahāṇāiṁ pariyāgā saṁlehaṇāu bhattapaccakkhāṇāiṁ pãovagamaṇāim287 devalogagamaṇāim288 sukulapaccayaio289 puna-bohilão290 amtakiriyão [314] ya291 aghavijjamti jāva,292 ṇāyā hāsu293 ņam pavvaiyāṇaṁ vinayakaranajiņasāmisāsaṇavare294 saṁjamapainnāpālaṇadhiimaivavasayadulla-bhāṇam,295 tavaniyama-tavo' vahāṇa-raṇaduddhārabharabhaggāṇisahāṇisatṭhāṇam,296 ghoraparisahaparājiyāṇaṁ, sahapäraddharuddha-siddhālaya 284 jnātāny udaharaṇāni tatpradhānā dharmakatha jna° °thā, dirghatvaṁ samjnātvāt ; nayadh is taken here as karmadh...not as a dvandva. 285 nāyāim BC, fṇātānām udāharaṇabhūtānāṁ Meghakumārādīnāṁ nagarādiny ākhyāyante, nagaradini dvai vinśatiḥ padani kaṇṭhyāni. 286 The foll. is inverted in N samo° ra° am° dh hão dh'riya ihalogaparalogia riddhivisesa bhogapariccāgā pavajjā pariāgā suapa tavova samle bhattapaccakkhāṇā; in angas 7 fg. the case is similar. 287 păuga A, pãovaga° N, 288 N ed. has according to Leumann the following just as in anga 7 (p. 307), 61 289 ? pavvaya BC, pavvayai A, paccato N. 290 °labha N. 291 °yau A, yão N. °yato ya BC. 292 jāva signifies that here anyāni pamca padāni da(r) syāni, i.e., aftet agh., the usual five words pannavijjamti parūvi° damsi nidamsi° uvadamsi°. 293 jāva ṇāyā to the end is omitted in N; in which there follows dasa dhammakahāṇaṁ vagga and the remarks in reference to the number of the akkhāias. 294 sami omitted in BC. Sasana-vare seṣapravacanapekṣaya pradhanapravacane ity a., pathamtarena; samaṇānam vinayakaranajiņasās anammi (perhaps an older reading) pavare. 295 paina, thiti, duvvalāņaṁ A: samyamapratijñā samyamābhyupagamaḥ; sai 'ya duradhigamyatvat kataranara-kṣobhakatvac ca pātālam iva patalam (other reading), tatra dhṛtimativyavasaya durlabha yeṣam te tatha; pathämtarena samyamapratijnapalanaya dhṛtimativyavasayas teșu durbala ye, teṣām. 296 dudhara bharabhagga A; taponiyama-tapaūpadhāne, te eva ranaś ca kātaranarakṣobhakatvāt samgramo.....śramakaraṇatvat durbharabharas ca, tabhyam bhagṇaḥ. paranmukhibhutaḥ, tatha niḥsaha nitaram asakta eva. niḥsahaka, niststas ca niststāmga muktamga ye te; prakṛtatveña, kakaralopa-samdhikaranabhyam bhagna ity adau dirghatvam avaseyam. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64