Book Title: Jain Journal 1992 10
Author(s): Jain Bhawan Publication
Publisher: Jain Bhawan Publication

Previous | Next

Page 25
________________ JAIN JOURNAL aņu sāsu870 ņam titthagarasamosaraņāim paramamaṁgalajagahiyāni (hittanam A) jiņātisesă ya bahuvisesā371 jiņasīsäņam ceva samaņagaña, (ganagaña A) payaragaṁdhahatthina;372, thirajasānań, parisahasenna (sena A) rivu (ripu A) balapamaddann iam (balāpa' C) tavaditta373 carittanānasammattasära-vivihappagara vittharapasattha gunasaṁjuyänar374 anagaramaharisiņam anagăraguņānas vanna0375 uttamavaratava visitthanāņajogajuttăņam, jaha ya jagahiyam bhagavaü,376 jārisā ya (omitted in BC) riddhi [326] visesā devāsuramāņusāņam, parisāņaṁ pāubbhāvā ya, jiansa ya uvāsamti jinavaraṁ,377 jaha ya parikaherti (haṁti A)378 dhammaṁ loga (loka A) guru379 amara-narasuraganānam, soūna ya tassa bhaniyam (bhasiyam A) avasesakammavisayavirattá narā jahā (jadhā BC) abbhuvesti (abbhāvařti A) dhammaṁ urālam samjamatavaṁ cā 'vi bahuvihappagāram, jaha bahūni väsāņi anucaritta ārāhiyanānadarsanacarittajoga jinavayaņam-aņugayamahiyabhisiya,380 jiňavarāņa (jaņa A) hiyaeņa-m-aņunettå,381 je ya jahim jattiyāņi bhattāni cheyaittā (titta BC, cheiyattā A), laddhūņa ya samähim uttamaṁ, jjhäņajogajuttă uvavannā (vattă B) munivaruttamā, jaha aņuttaresu pāvarti (pāveti A) jaha anuttaraṁ tattha visayasokkham, tato382 ya cuyá kameņa kahimti samjaya, jaha ya astakiriyar, ce (ete. BC) anne ya evamadi 'ttha jāva. X. The tenth angam, paņhāvägaraņāim, praśnavyäkaraṇāni, in ten dāras, treats in a dogmatic and not in a legendary form, of the ten ethical duties, viz. ; first of the 5 adhammas or anhayas, aśrava, 383 which [ to be continued ] 379 N omits the foll., titthakara BC. 371 jagaddhitāni..., bahuviše sa "dahan vimalasuyamdham" ity-ada yas' catustriñsud adhikat arāḥ. 372 ganadharādināṁh śramanottamānāń. 373 davavad davāgnir iva (v.e.) diptāny ujjvalāni ; pāt hāṁtareña (the foll. is the reading of the text, tapodipāni yāni caritrajanasamyaktvāni. 374 Prakastaó ca kamādayo gunão ; tai, sanyutānah ; kvacid; ruciraguna chuajānam iti pājhah. 375 vanai A, vattato B, vannato C, vanakaḥ ślāgha, ākhyāyata iti yogah. 376 bhagavoto jinahitam (v.e.), bhagavata iti jinaśasanam iti gamyate. 377 jinasamipe yena prākāreņa pañcavidhābhigamādinā sevamte rājada yo jinavaram. 378 parikathayati : i. e. plur. majest. 379 lokagurur iti jinavaro ; perhaps gurū° plural. 380 jinavacanam ārāvi (?) anugatam sambaddham, mahitam pujitam, bhāşit an yair adhyāpanādinā; pathāṁtare jinavacanam anugat ya" nukulvena susthubhasitam yais te jinavacanānugatisubhāṣitāḥ. 381 hiyāt ana B, hiyatena C; anunitta A; iha sasthi dyitiyārthe, tena jinavaran hr dayena tamasā (tapasă ?) anuniya prapya dhyar vā. 382 anut taravi mānebhyah, 383 i. e. äsrava, for which we should expect asnava. In the explanation . abhividhina þrauti śravati karma yebhyas tę äśravāh", snauti sravati should probably be read Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64