Book Title: Jain Journal 1978 10
Author(s): Jain Bhawan Publication
Publisher: Jain Bhawan Publication

View full book text
Previous | Next

Page 9
________________ 52 JAIN Much of the foundational material is available in the Dravyapramāṇānugama,8 the knowledge of the measure of the fluents, which is JOURNAL Further logical grip is laid by Virasena in the following. He begins with indications: kevala ṇāņujjoiyachaddava manijjayam paväihi namiuna jinam bhaṇimodavvaṇiogam gaṇiyasāram 1 Motivation and arguments are given as under : arasamaruvamagandham avvattam cedaṇāguṇamsaddam jāņa alingaggahaṇam jivamaṇdiddiṭṭhasanṭhānam 1 puḍhavi jalam ca cāyā caurindiyavisaya-kammaparamāņu cavviha bheyam bhaṇiyam poggaaladavvam jinavarehim 2 nayopanayaikāntānām trikālānām samuccayah avibhrānbhāvasambandho dravyamekamanekadhāh 3 eyadaviyammi je attha pajjāyā vayaṇapajjayā cāvi tidāṇāgadabhūdā tāvadiyam tam havadi davvam 4 nāṇātmatā maprajahattadekamekātmatā maprajahacca nānā angāngibhāvāttava vastu yatat krameņa vāgvācyamanantarūpam 5 ṇāmamṭṭhavaṇā daviyam sassada gaṇaṇāpadesiyamaṇantam ego ubhayādeso vitthāro savvabhāvo ya 8 pūrvāparaviruddhādervyapeto doşa samhate dyotakah sarvabhāvānāmpatavyāhṛtirāgamah 9 avagayaṇivāraṇaṭṭham payadassa paryūvaṇanimiṭṭam ca samsayaviņāsanaṭṭham taccatthavadharaṇaṭṭham ca 12 jatthabahūjāņejjo aparimidam tatha ņikkhive sūrī jattha bahu a na jāņai cautthavo tattha nikkhevo 13 pramāṇa-nayanikṣepairyorartho nabhisamiksyate yuktam cayuktavadabhāti tasyāyuktam ca yuktavat 14 jñānam pramāṇamlityāhurupāyo nyāse uccyate nayo jñāturabhiprayo yukti toartha parigrahah 15 suhuno ya havadi kālo tatto ya suhumdaram havadi khettam angula-asaṁkhabhāge havanti kappā asaṁkhejjā 17 auhumam tuhavadikhettam tatto ya suhumadaramhavadidavvam khetanguläaṇantä ege davvangule honti 18 dhammādhammāgāsā tiņṇivi tullāņi honti thovāņi vaḍḍhidu jivapoggalakālāgāsā aṇantaguṇā 19 logāgāsa padese ekkekke ņikhevevi taha diṭṭham evam ganijjamane havanti loga aṇantã du 23 Cf. 3(a), book 3, pp. 1-33. For a few details, cf. (b): Singh, A. N., Mathematics of Dhavala-I, Satkhandagama, book 4(1942), pp. v. xxi, and (c) : Jain, L. C., 'On the Jaina School of Mathematics', Babu Chotelal Smrti Grantha, Calcutta, pp. 265-292, 1967. Jain Education International A receent work gives historical development of Jaina logic: Jain Nyaya-ka Vikas, by Muni Nathmal, Jaipur, 1977. 8. Cf. 3(a), book 3, pp. 1-63, cf. also 6(b). For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42