Book Title: Jain Hitopadesh
Author(s): Karpurvijay
Publisher: Jain Shreyaskar Mandal

View full book text
Previous | Next

Page 178
________________ ११४) (भासिनोत्त) ભવિ વિશ્વતણા જે ચંચળા સાખ્ય જાણી. પ્રિયતમ પ્રિય ચેગા ભંગુશ ચિત્ત આણી છે કરમ દળ ખપેઈ કેવળજ્ઞાન લેઈ, ધન ધન નર તે મોક્ષ સાધે જિ કેઈ છે ૩૮ इति श्री सुक्तमुक्तावल्यां चतुर्थो मोहवर्गः समाप्तः (उपजातिवृत्तम्.) इत्येवमुक्ता किल सूक्तमाला, विभूषिता वर्ग चतुष्टयेन ॥ तनोतु शोभामाधिकां जनानां, कंठस्थिता मौक्तिकमालिकेव ॥ १ ॥ (शार्दूलविक्रीडितवृत्तम्.) आसीत्सद्गुणसिंधुपार्वणशशीश्रीमत्तपागच्छपः। सूरिःश्रीविजयप्रभाभिधगुरुर्बुध्या जित स्वर्गुरुः ॥ तत्पट्टोदयभूधरो विजयते भास्वानि वोद्यत्प्रभः, मूरिश्रीविजयादिरत्नसुगुरुर्विद्वज्जनानंदभूः ॥२॥ (आर्यावृत्तम्.) विख्यातास्तद्राध्ये, प्राशा:श्रीशांतिविमलनामानः॥ तत्सोदरा बभूवु, प्राज्ञाः श्रीकनकविमलाहाः॥३॥

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194