Book Title: Jain Darshannu Tulnatmak Digdarshan
Author(s): Hiralal R Kapadia
Publisher: Nemi Vigyan Kastursuri Gyanmandir
View full book text
________________
પરિશિષ્ટ સમર્થક ઉથલે છે
જવાંક
७०
७७ -७८
10
સૂત્ર औदारिकवैकियाहारकतैजसकार्मणानि शरीराणि।२-३७। अविग्रहा जीवस्य । २-२८ । विप्रहगतो कर्मयोगः । २-२६ । सम्यग्दर्शनशानचारित्राणि मोक्षमार्गः । १-१ । तत्त्वार्थश्रखानं सम्यग्दर्शनम् । १-२ । जीवाजीवास्रवबन्धसंवरनिरामोक्षास्तत्त्वम् । १-४ । मतिश्रुतावधयो विपर्ययश्च । १-३२ । प्रमाणनयैरधिगमः । १-६।। तत् प्रमाणे । १-१० । माघे परोक्षम् । १-११ । प्रत्यक्षमन्यत् । १-१२ । नामस्थापनाद्रव्यभाषतस्तन्यासः । १-५ । प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा । ७-८ । देशसर्वतोऽणुमहती । ७-२ । मैत्रीप्रमोदकारुण्यमाभ्यस्थ्यानि सत्त्वगुणाधिकक्लिश्यमानाविनेयेषु । ७-६। मानवनिरोधः संवरः । ९-१। स गुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचारित्रैः । ९-२। तपसा निर्जरा च । ९-३।
१०॥ १०७ ૧૦૮
૧૧૦
१११

Page Navigation
1 ... 78 79 80 81 82